________________
[ ८५ ]
FT:
पचिदुहिन्यां कर्मणा योगे अनन्तरोक्त कर्तरि जिच् न स्यात् । अपक्तोदुम्वरः फलं स्वयमेव । अदुग्ध गौः पयः स्वयमेव । कर्मणेति किम् । अपाच्योदनः स्वमेव । अनन्तरोक्त कर्तरीत्येव। अपाच्योदनः फलं वायुना ॥८८॥ ... अनन्तरोक्त कर्मकर्तृ रूपे इत्यर्थः । अपाचि उदुम्बरः फलं वायुनेतिदुहादीनामप्रधाने कर्मणि कर्मजः प्रत्ययो भवतीति वचनात् 'उदुम्बर' इत्यत्र प्रथमा । यदर्थं क्रियाऽऽरभ्यते तत्प्रधानं कर्म । उदुम्बरो वृक्षविशेषः। ॥८॥
रुधः ।३।४।८। रुधोऽनन्तरोक्त कर्तरि जिच् न स्यात् । अरुद्ध गौः स्वयमेव ।। रुधू पी आवरणे ।।६।।
स्वरदुहो वा ।३।४।६। स्वरान्ताद् दुहेश्वानन्तरोक्त कर्तरि ञिज्वा स्यात् । अकृत, अकारि वा कटः स्वयमेव । अदुग्ध, अदोहि वा गौः स्वयमेव ॥१०॥ अकृत='धुड्ह्रस्वाल्लुग०" ।४।३।७० इति सिज्लोपः ॥६०।।
तपः कनुतापे च ॥३॥४६॥ तपेः कर्मकर्तरि कर्त्तर्यनुतापे चार्थे जिच् न स्यात् । अन्ववातप्त कितवः स्वयमेव । अतप्त तपांसि साधुः । अन्वतप्त चैत्रेण ।