________________
( ८२ )
व्यञ्जनाच्छ्नाहेरानः ।३।४।८०॥ व्यञ्जनात्परस्य श्नायुक्तस्य हेरानः स्यात् । पुषाण । मुषाण । व्यजनादिति किम् ? लुनीहि ॥८॥ लुनीहि ‘एषामीय॑ज्जनेऽदः ।४।२।६७। इत्यात ईकारः ॥८॥ ..
तुदादेः शः ।३।४।८१॥
एभ्यः कर्तृ विहिते शिति शः स्यात् । तुदति । तुदते ॥८१।। शकारः शित्कायार्थः । नुदीत् व्यथने इत्यादयः तकारानुबन्धाः ॥८१॥
रुधां स्वराच्छ्नो नलुक् च ।३।४।८। . रुधादीनां स्वरात्परः कर्तृ विहिते शिति श्नः स्यात्तद्योगे प्रकते! लुक् च यथासम्भवम् । रुणद्धि । हिनस्ति ॥८२॥
चकारेण प्रकृतेर्नकारस्य लुगन्वाचीयते, प्रत्ययनकारस्य तु विधानसामर्थ्यातु लुग्न भवति । रुणद्धि-'अधश्चतुर्थात्तथोर्धः ।२।१।७६॥ इति प्रत्ययतकारस्य धकारः। हिनस्ति-"उदितः स्वरान्नोन्तः” ।४।४।८८। इति नकारस्यानेन लुक् ॥२॥
कृरतनादेरुः ।३।४।३। कृगस्तनादिभ्यश्च कर्तृ विहिते शिति उः स्यात् । करोति । तनोति ॥८॥