________________
( ८१ )
तक्षः स्वार्थे वा | ३ | ४७७ ।
स्वार्थस्तनुत्वं तद्वृत्तेस्तक्षः कर्तृ विहिते शिति श्नुर्वा स्यात् । तक्ष्णोति । तक्षति | स्वार्थ इति किम् ? संतक्षति शिष्यम् ।
।। ७७ ।।
“तक्षौ तनूकरणे” स्वार्थः तनूकरणम् । तक्ष्णोति काष्ठ तनूकरोतीत्यर्थः । संतक्षति - निर्भत्सयति ॥७७॥ |
स्तम्भूस्तुम्भूस्कम्भुस्कुम्भूस्कोः श्ना च । ३ | ४ |७८।
स्तरभ्वादेः सौत्राद् धातोः स्कुगश्च कर्तृ विहिते शिति श्ना नुश्च स्यात् । स्तभ्नाति । स्तभ्नोति । स्तुभ्नाति । स्तुभ्नोति । स्क नाति । स्कम्नोति । स्कुनाति । स्कुनोति । स्कुनाति । स्कुनोति ॥ ७८ ॥
पाठापठितत्वे सति सूत्रगृहीतत्वे सति धातुत्वम् = सौत्रधातुत्वम् । अनिदिष्टानुबन्धानां सौत्राणां धातूनां परस्मैपदित्वम् । स्तम्भ्वादीनामूदित्करणं क्त्वाक्तयोरिविकल्पनित्यप्रतिषेधार्थम् । “ ऊदितो वा | ४|४|१२| वेटोऽपतः । ४।४ । ६२ । इति इविकल्पनित्यप्रतिषेधौ ॥७८॥
क्रञ्चादेः ३ | ४|७८६ ।
क्रयादेः कर्तृ विहिते शिति श्ना स्यात् । क्रीणाति । प्रीणाति ।
1
॥ ७६ ॥
क्रयादयोऽत्र 'डुक्रीग्श् द्रव्यविनिमये' इत्यादयः शकारानुबन्धा ज्ञ ेयाः
11 '92 11