________________
( ७६ )
दिवादेः श्यः ।३।४।७२।
दिवादेः कर्तृ विहिते शिति श्यः स्यात् । दोल्यति । जीर्यति ॥७२॥
श्यादयो शवोऽयवादा । दीव्यति-"भवादे मिनो० ॥२।१।६३॥ इति दीर्घः । जोर्यति-"शिदवित्" ।४।३।२०। इति डिद्वद्भावात् "ऋ तां किङ्कतीर्" ।४।४।११६॥ इति ऋ त इर् “भ्वादेर्नामिनो०" ।२।१।६३। इति दीर्घः ॥७२॥
भासभ्लासभमक्रमक्लमत्रसित्रुटिलपियसिसंयसेर्वा ३।४।७३॥ एभ्यः कर्तरि विहिते शिति श्यो वा स्तात् । प्रास्यते । भ्रासते । भ्लास्यते । भ्लासते । भ्राम्यति । भ्रमति । क्राम्यति । कमति । क्लाम्यति । क्लामति । त्रस्यति । वसति । त्रुटयति । त्रुटति । लष्यति। लषति । यस्यति । यसति । संयस्यति । संयसति ॥७३॥
प्राप्ताप्राप्तविभाषेयम् । भ्रमक्लमबसयसानां प्राप्ते भ्रासभ्लासक्रमत्र्ट.लषीणामप्राप्ते वचनम् । यसिग्रहणेनैव सिद्ध संयसिग्रहणमुफ्सर्गान्तरपूर्वकस्य यसेनिवृत्त्यर्थं तेन आयस्यति प्रयस्यतीत्यादौ नित्यं श्यः । टुभ्रासि टुभ्लासृङ दीप्तौ इति भ्वादौ आत्मनेपदिनी । 'भ्रमूच अनवस्थाने' इति दिवादी परस्मैपदी । श्ये सति "शम्सप्तकस्य श्ये" ।४।२।१११। इति दीर्घः । क्रम पादविक्षेपे इति भ्वादौ परस्मैपदी "क्रमो दीर्घः परस्मै" ।४।२।१०८॥ इति दीर्घः ।क्लमच ग्लानौ इति दिवादी परस्मैपदी "ष्ठिवूक्ल." ।४।२।११०। इति दीर्घः, वसंच भये इति दिवादी परस्मैपदी "त्रुटत् छेदने" तुदादिः, 'लषी कान्तौं' इति भ्वादौ उभयपदी 'यसूच प्रयत्ने' इति दिवादिः ॥७३॥