________________
( ७८ )
।४।३।५३॥ इत्यात ऐकारः । ग्रहीष्यते 'गृह्णोऽथरोक्षायां दीर्घः' ।४।४।३४। इति दीर्घः । द्रक्ष्यते--'यज-सज० ।२।११८७) इतिशस्य षकारः । षढोः कस्सि"।२।११६२॥ इति षस्य कः, 'नाम्यन्तस्था'० ॥२॥३॥१५॥ इति सस्य षकारः । “अः सजिशो० ॥४।४।१११॥ इति । अहक्षाताम, दृक्षोष्ट'सिजाशिषा०' ।४।३।३५॥ इति सिजाशिषोः किवद्भावः धानिष्यते-'त्रिणवि घन्' ।४।३।१००। इति धनादेशः । हनिष्यते "हनृतः स्यस्य' ।४।४।६४। इतीट् । अवधिषाताम्-'अद्यतन्यां वा त्वात्मने ।४।४।२२। इति वध इति सस्वर आदेश: 'अतः' ।४।३।८२॥ इति वधस्यान्त्यस्वरलोपः। 'स्थानिवद्भावेनानुस्वारेत्त्वेऽप्यनेकस्वरत्वात् एकस्वराद० ।४।४।५६। इति नेनिषेधः । वधादेशविकल्पपक्षे अहसातामिति भवति अत्र 'हनः सिच्' ।४॥३॥३८॥ इति सिच् किद्वद् 'यमिरमि०" ।४।२॥५५॥ इति नलोपः।.. वधीषीष्ठ-'हनो वधः ।४।४।२१। इति वधा देशः ॥६८।।
क्यः शिति ।३।४७०॥ सर्वस्माद्धातोर्भावकर्मविहिते शिति क्यः स्यात् । शय्यते । त्वया। क्रियते कटः । शितीति किम् । बभूते ॥७०॥ शय्यते-"किति यि शय् ।४।३।१०५॥ सूत्रेण शय् आदेशः । क्रियते-रिः शक्याशीर्ये ।४।३।११०॥ इति कारस्य स्थाने रि: । बभूव-भू परोक्षाया ए, द्वित्वम् 'भूस्वपोरदुतौ ।४।१७०। इत्यभ्यासेऽकारः 'धातोरिवर्णो० ।२।१।५०। इत्यनेनोवादेशः 'भुवो वः परोक्षा० ।४।२।४३॥ इत्यनेन ऊकार:
॥७०॥
कतर्यनद्भ्यः शव ।३।४।७१॥ अदादिवर्जाद्धातोः कर्तरि विहिते शिति शक् स्यात् । भवति । कर्तगेति किम् । पच्यते । अनभ्य इति किम् ? अत्ति ॥७१॥ . शकारवकारौ शिद्वित्कार्याथी । एकस्माद् बहुवचनानुपपत्तः सर्वेषामप्यभेदोपचारात् अच्छब्देनाभिधानात् बहुत्वात् 'अनब्रयः' इति बहुवचनम्।।७१।