________________
( ७६
)
पुष्येति श्यनिर्देशात् पोषतिपुष्णातिभ्यां न भवति । द्युतादयः भ्वादिगणान्तर्गताः धातवः । पुष्यादयः दिवादिगणान्तर्गताः ॥६४॥
ऋदिछ्वस्तम्भू-मच-ग्लु च-च-ग्ल च ग्लु उच-जो वा ॥३॥४॥६॥
ऋदितः श्व्यादेश्च कर्तर्यद्यतन्यां परस्मैपदेऽङ वा स्यात् । अरुधत् । अरौत्सीत् । अश्वत । अश्वयीत् । अस्तभत् अस्तम्भीत । .. अनुचत् । अम्रोचीत् । अम्लुचत् । अम्लोचीत्। अग्रुचत् । अयोति । लुचत् । अग्लोचोत् । अग्लुचत् । अलुञ्चीत् । अजरत् । अजारीत् ॥६५॥ रुधू पी आवरणे ट्वोश्विगतिवृद्धयोः (यजादिः)स्तम्भू सौत्रो धातुः । म्रचू ग्लुचू ग्लुञ्चू पतौ । अचू ग्लुञ्चू स्तेये । ग्लुचूग्लुञ्चोरेकतरोपादानेऽपि रूपत्रयं सिध्यति अर्थभेदात्तु द्वयोपादानम् । ज श् क्योहानौ जू ए जरपिएतद्वयमप्यत्र ग्राह्यम् ॥६५॥
जिच ते पदस्तलुक्च ॥३॥४॥६६॥ पधतेः कर्तर्यद्यतन्यास्ते परे भिच स्यातन्निमित्ततस्य च लुक् । उदपादि । त इति किम् ? उदपत्साताम् ॥६६॥ (पदिंच गतौ) पदेरात्मनेपदित्वात् त इतिआत्मनेपदप्रथमत्रिकवचनं गृह्यते न परस्नैपदमध्यमत्रिकबहुवचनम् एवमुत्तरत्र । प्रकार: ‘णिति' ।४।३।५० इति वृद्धयर्थ : ॥६६॥
दीपजनबुधिपूरितायिप्यायो वा ।३।४।६।