________________
(
७५
)
सर्त्यत्तेर्वा ॥३॥४॥६१॥ आभ्यां कर्तर्यद्यतन्यामङ् वा स्यात् । असरत् । असार्षीत् । आरत् आर्षीत् ॥६१॥ ऋ: अदादिभ्वादिर्वा । सर्तेः कर्तर्यात्मनेपदं न दृश्यते "क्रियाव्ततिहारे । ।३।३।२३। इत्यत्र गत्यर्थवर्जनात् । “सर्वे गत्यर्थाः ज्ञानार्थाः" इति ज्ञानार्थस्यापि नेष्यते । तिनिर्देशो यङ्लुन्निवृत्त्यर्थः ॥६१॥
हवालिसिचः ॥३॥४॥६॥ एभ्यः कर्तर्यद्यतन्यामङ स्यात् । आह्वत्, अलिपत् । असिचत् ॥६२॥
वग् स्पर्धाशब्दयोः ॥६२॥
वात्मने ।३।४।६३।
ह. वादेः कर्तर्यद्यतन्यामात्मनेपदे वाऽङ स्यात् । आह्वत । आह्वास्त । अलिप्त । अलिप्त । असिचत । असिक्त ॥६३॥ आह्वतस्पर्द्धापूर्वके आकारणे ":ह्वःस्पद्ध।३।३।५६। इत्यनेनात्मनेपदम् । ' सामान्याकरणे 'ईगितः' ।३।३।६५इत्यनेनात्मनेपदम् ॥६३॥ .
लुदिय तादिपुष्यादेः परस्मै ।३।४।६४। लुदितो द्युतादेः पुष्यादेश्च कर्तर्यद्यतन्यां परस्मैपदेऽङ स्यात् । अगमत् । अद्यु तत् । अरुचत् । अपुषत् । औचत् । परस्मैपद इति किम् ? ससगस्त ॥६४॥