________________
( ६७ )
....
Anarcelona
परिभाण्डयते।
समाचितिः समाचयनं सा समा परिणा च द्योत्यते । भाण्डानि समाचिनोति सम्भाण्डयते । एवं परिभाण्डयते ॥४०॥
चीवरात्परिधानार्जने ॥३॥४॥४१॥ अस्माकर्मणः परिधानेऽर्जने चार्गे पिङ वा स्यात् । परिचीवरयते। संचीवरयते ॥४१॥ . चीवरं परिधत्ते =परिचीवरयते । समाच्छादनमपि परिधानम्।
चीवरं समाच्छादयतिसंचीक्रयते । चीबरमर्जयति-चीवरयते ... ॥४१॥
..
गिज्बहुलं नाम्नः कृगादिषु ।३।४।४२॥ कृगादीनां धातूनामर्थे नाम्नो णिबहुलं स्यात् । मुण्डं करोतिमुण्डयति च्छात्रम् । पटुमाचष्टे पटयति । वृक्ष रोपयति-वृक्षयति । कृतं गृह्नाति-कृतयति ॥४२॥ बहुलग्रहणं प्रयोगानुसरणार्थम्, तेन यस्मान्नाम्नो यद्विभक्यन्ताद्यस्मिन् धात्वर्थे दृश्यते तस्मात्तद्विभक्त्यन्तात्तद्धात्वर्थे एव भवतीति नियमो लभ्यते । ननुःतपः करोति तपस्यतीत्यादिवत् कर्मणो वृत्तावन्तर्भूतस्वान्मुण्डिरकर्मकः प्राप्तनोतीति चेन्मैवं सामान्यकर्मान्तर्भूतं विशेषकर्मणा तु सकर्मकः एव मुण्डयति च्छात्रम् । “त्यन्त्यस्वरादेः ।७।४।४३। इत्यन्त्यस्वरादेर्लुक् ॥४२॥
वृताद्भुजितन्निवृत्त्योः ।३।४।४३॥ व्रतं शास्त्रविहितो नियमः, व्रताद् भुज्यर्थान्तनिवृत्त्यर्थाच्च कृगा