________________
( ६५ )
सुखादेरनुभवे ॥३॥४॥३४॥ साक्षात्कारेऽर्थे सुखादेः कर्मणः क्यङ् वा स्यात् । सुखायते । दुःखायते ॥३४॥
___ साक्षात्कारोऽनुभवः । सुखमनुभवति--सुखायते । दुःखमनुभवति–दुःखायते ॥३४॥
-
.
शब्दादेः कृतौ वा ॥३॥४॥३५॥ एभ्यः कर्मभ्यः कृतावर्थे क्यङ् वा स्यात् । शब्दायते । वैरायते पक्षे णिच् । शब्दयति । वैरायति ॥३५॥
णिजपवादः । शब्दं करोति--शब्दायते, वैरं करोति-वैरायते। वाशब्दो व्यवस्थितविभाषार्थः तेन यथादर्शनं णिजपि भवति-शब्दयति वैरयति । वाधिकारस्तु वाक्यार्थः । व्यस्थितं प्रयोगारूढ विधिप्रतिषेधादिकार्य विशेषेण भाषते सा व्यवस्थितविभाषा ॥३५॥
तपसः क्यन् ।३।४।३६। अस्मात्कर्मणः कृतावर्थे क्यन् वा स्यात् । तपस्यति ॥३६॥
तपः करोति-तपस्यति ॥३६॥
नमो वरिवश्चित्रकोऽर्चासेवाश्चर्ये ।३।४।३७। एभ्यः कर्मभ्यो यथासंख्यमर्चादिष्वर्थेषु क्यन्वा स्यात् । नमस्यति। वरिवस्यति । चित्रीयते ॥३७॥
देवेभ्यो नमः करोति-नमस्यति देवान् । गुरूणां वरिवः सेवां