________________
( ६० )
वावचनं पक्षे वाक्यार्थः । एवमग्रेपि ॥२०॥
तुमर्हादिच्छाया सन्नतत्सनः ।३।४।२१॥ योधातुरिषेः कर्मेषिणव च समानकर्तृकः स तुमर्हस्तस्मादिच्छायामर्थे सन्वा स्यात् नत्विच्छासन्नन्तात् । चिकीर्षति । जिगमिषति । जिगमिषति । तमर्दादिति किम् । यानेनेच्छति । भुक्तिमिच्छति मैत्रस्य । इच्छायामिति किम् । भोक्त याति । चिकोषितुमिच्छति । तदिति किम् । जुगुप्सिषते ॥२१॥
कर्तुमिच्छति-चिकीर्षति । नामिनोऽनिट् ॥४॥३॥३३॥ इति सनः किवद्भावः । गन्तुमिच्छति-जिगमिषति । मुक्तिमिच्छति मैत्रस्य-"शकधृष० ।५।४।६०। इति . न तुम् तुल्यकर्तृ कत्वाभावात् । चिकीर्षितुमिच्छति-चिकीर्षणं "शकधृष० ।५।४।६० इति तुम् । प्रतीतिषतीत्याद्यर्थं सनोऽकारो विहितः । नकारः सन्ग्रहणेषु विशेषणार्थः
द्वितीयायाः काम्यः ।३।४।२२॥ द्वितीयान्तादिच्छायां काम्यो वा स्यात् । इद-काम्यति । द्वितीयाया इति किम् ? इष्टः पुत्रः ॥२२॥
इदमिच्छति इदंकाम्यति । काम्येनैव कर्मण उक्तत्वाद् भावकोंरेव प्रयोगः । काम्यांचकारेत्यादौ सस्वरकाम्यविधानफलम् मृग्यम् ॥२॥
अमाव्ययवात्स्यन् च ।३।४।२३।
मान्ताव्याम् न्यस्माद् द्वितीतान्तादिच्छायां क्यन् काम्यश्च