________________
(५० )
।'' ''वहीं प्रापणे यजादिधातुः । ईदित्त्वात्फलवति प्राप्तस्यात्मनेपदस्यापवादोऽयम् ॥१०॥
-
-
परेम॒षश्च ।३।३।१०४॥
परेः परान्मृर्वहश्च कर्तरि परस्मैयदं स्यात् । परिष्यति । परिवहति ॥१०॥
ईदित्वात्फलवति प्राप्तस्यात्मनेपदस्यापवादोऽयम् ॥१०४॥
.
व्याङ्परे रमः ।३।३।१०५॥ . एभ्यः पराद्रमः कर्तरि परस्मैपदं स्यात् । विरमति । आरमति । परिरमति १०५॥
... इदित्वादात्मनेपदरयापवादः ॥१०५॥
वोपात् ।३।३।१०६॥ उपाद्रमः कर्तरि परस्मैपदं वा स्यात् । भार्यामुपरमति, . उपरमते वा ॥१०॥
ननु रमिधातुरकर्मकस्तत्कथं भार्यामुपरमते इति सकर्मकोदाहरणं दर्शितम् ? सत्यम्-उपसंप्राप्तिपूर्विकायां एतौ वर्तमानोऽन्तर्भूतणिगर्थो वा रमिः सकर्मकः । उक्त च=अकर्मका अपि धातवः सोपसर्गाःसकर्मका भवन्ति ॥१०६॥
अणिगि प्राणिकर्तृकानाप्याणिगः ।३।३।१०७।