________________
[ ३६ ]
* आङो यमहनः स्वेङ्ग च ।३।३।८६॥
आभ्यां पराभ्यां यम्हन्भ्यां कर्मण्सति कतुः स्वेऽङ्ग च कर्तर्यात्मनेपदं स्यात् । आयच्छते, आहते वा । स्वेऽङ्ग-आयच्छत, आहत वा पादम् । स्वेऽङ्ग चेति किम् ? आयच्छति रज्जुम् ॥८६॥ .. - स्वाङ्ग इति समस्तनिर्देशे पारिभाषिकस्वाङ्गप्रतिपत्तिः स्यादित्यसमस्ताभिधानम् अयमाशयः स्वाङ्ग द्विधेह ख्यातम्-यौगिकं पारिभाषिकं च। तत्र यौगिकं स्वस्याङ्गस्वाङ्गम् । पारिभाषिक यथा= .. अविकारोऽद्रवं मूर्त प्राणिस्थं स्वाङ्गमुच्यते । . च्युतं च प्राणिनस्तत्तन्निभं च प्रतिमादिषु॥ अस्यार्थः-विकारो वातादिक्षोभजन्मा शोकादि: तजिन्नमद्रवं मूतिमत् स्वाङ्गम्, अविकारादिलक्षणयुक्त प्राणिस्थत्वाभावेऽपि प्राणिनश्च्युतं चेत्तदपि स्वाङ्गम्, प्रतिमादिषु स्थितं प्रथमलक्षणलक्षितस्वाङ्गसदृशस्वाङ्गमपि स्वाङ्गम् । एतत्पारिभाषिकस्वाङ्ग व्याकरणशास्त्रे प्रसिद्धम् । स्वाङ्गशब्देनोभयोरर्थयोरुपस्थितौ "कृत्रिकाकृत्रिमयोः कृत्रिमे कार्यसंप्रत्ययः" इति न्यायेन 'रूढिर्योगाद् बलीयसी' इति न्यायेन वा स्वाङ्गपदेन पारिभाषिकस्वाङ्गस्यैव ग्रहणं तन्मा भदित्यसमस्तरूपेण 'स्वेऽङ्ग इति निर्दिष्टम् । आयच्छते स्वयमेव दीर्घाभवतीत्यर्थः आहते=यत्किञ्चिदाहन्तु प्रवर्तते इत्यर्थः । आयच्छते पादम्=पादं दीर्धीकरोतीत्यर्थः । आहते पादम्=पादं ताडयतीत्यर्थः ॥८६॥
व्युदस्तपः ।३।३।८७) आभ्यां परात्तपेः कर्मण्यसति स्वेऽङ्ग च कर्मणि कर्तर्यात्मनेपदं स्यात् । वितपते । उत्तपते रविः। वितपते। उत्तपते पाणिम् . ॥१७॥...
वितपते उत्तपते रविः दीप्यते इत्यर्थः वितपते उतपते पा