________________
-- ( ४४१ )
प्रैषाऽनुज्ञावसरे कृत्यपञ्चम्यौ ।।४।२६ी प्रेषादिविशिष्ट कादावर्थे कृत्याः पञ्चमी च स्युः । न्वत्कारपूविका प्रेरणा प्रेषः । भवता खलुः कटः कार्यः। भवान् कटं करोतु। भवान् हि प्रेषितः, अनुज्ञातः, भवतोऽवसरः कटकरणे
॥२६॥
अनुज्ञा कामचारानुमतिः, अतिसर्ग इति यावत् । अवसरः प्राप्तकालता, निमित्तभतकालोपनतिः । भवता खलु कट: कार्य इति'भवता' इत्यत्र 'कृत्यस्य वा' ।२।२।२८। इति षष्ठीविकल्पनात् कर्तरि तृतीया 'खलु' इत्यवधारणादिद्योतकमव्ययम्, कृत्येन कर्मण उक्तत्वात कट इत्यत्र प्रथमा, 'वर्ण०' ।५।१।१७। इति ध्यणि वृद्धी-कार्यः । एकवैव प्रयोगेऽर्थत्रयस्य संगति दर्शयति-भवान् हीत्यादिना । यद्यपि कृत्याः सामान्येन भावकर्मणोविहितास्तथापि सर्वप्रत्ययापवादभूतया पञ्चम्या बाध्येरन्निति पुविधीयते ।।२९।।
सप्तमी चोर्ध्वमौहूत्तिके ।।४॥३०॥ प्रषादिषु गम्येषु ऊर्ध्वमौहूत्तिकेऽर्थे वर्तमानात्सप्तमी कृत्यपञ्चम्यौ च स्युः । ऊर्द्ध मुहूर्तात् कटं कुर्यात् भवान् । भवता
कटः कार्यः । कटं करोतु भवान्। भवान् हि प्रेषितोऽनुज्ञातः, - भवतोऽवसरः कटकरणे ॥३०॥
सप्तमी०-। ऊर्ध्वं मुहूर्तादु-परि मुहूर्तस्य भवोऽर्थ ऊर्ध्व मौहूर्तिकः ॥३०॥
स्मे पञ्चमी (५॥४॥३१॥
स्मे उपपदे प्रषादिषु गम्येषु ऊद्ध मौहूंतिकार्थाद्धातोः पञ्चमी स्यात् । ऊर्ध्व मुहूर्तात् भवान् कटं करोतु स्म। भवान् हि प्रेषि