________________
( ४१४ )
आम्यां परादनिच्छादिषे वाकयों: स्त्रियामनो वा स्यात् । पर्येषणा । परीष्टिः अध्येषणा, अधीष्टिः ॥११३॥ रष्वर्णा० ।२।३।६३। सूत्राण्णकारः ॥११३।।
कुत्संपदादिभ्यः क्विप् ॥५॥३॥११४।। कधादिभ्योऽनुपसर्गभ्यः पदादिग्यश्च समादिपूर्वभ्यः स्त्रियां भावाकयों: किरप् स्यात् । क्रुत् । युत् । संपत् । विपत् ॥११४॥ क्रुघसंपदा-"क्रुधंच कोपे" कुत्-'विरामे वा' ।१।३।५१। इति घस्य तकारः । 'युधिंच संप्रहारे'-युत् । 'पदिच् गतौ' अतस्सोपसर्गात् स्विपि-- संपत्, विपत् ॥११४॥
भ्यादिभ्यो वा ।।३।११५ एभ्यः स्त्रियां भावाकयों: क्विप् वा स्यात् । भीः । भौतिः । ह्रीः ह्रीतिः ॥११॥ भ्यादिभ्यो वा-"त्रिभीक भये'-भीः, भीतिः । 'ह्रींक लज्जायाम'-ह्रीः ह्रीतिः ॥११॥
व्यतिहारे ऽनीहादिभ्यो अः ॥५॥३॥११६॥ व्यतीहारविषयेभ्य ईहादिवर्जेभ्यो धातुभ्यः स्त्रियां अः स्यात्, बाहुलका. वे । व्यावक्रोशी। अनीहादिभ्य इति किम्-व्यतीहा । व्यतीला ॥११६॥ व्यनिहारे--"व्यतिहरणं-व्यतिहारः, परस्परस्य कृतप्रतिकृतिः अन्येना