________________
( ४१२
।
एते भावाकगों : स्त्रियामङन्ता यथालक्ष्यं निपात्यन्ते । भिवा । शिवा ॥१०॥ भिवादयः- 'भिह पी विदारणे' अतोऽनेनाडि ङित्त्वाद्गुणाभावे स्त्रियामापि च-भिदेति-विदारणमित्यर्थः, अन्तिरे तु भित्तिरिति भवति, कुण्यमित्युच्यते । 'छिह पी द्वैधीकरणे'-छिदा-वेधीकरणमित्यर्थः, अर्थान्तरे तु छित्तिरिति, चौर्यादिकरणाद्राजापराध उच्यते । । । एकत्सर्व निपातवाल्लभ्यम्, उक्त वद-अकृतस्य क्रिया चैव, प्राप्तेाधनमेव च । अधिकार्थविवक्षा च, त्रयमेतन्निपातनात् ॥१०॥
भीषिभूषिधिन्ति पूजिकविकुम्बिनिस्पहिलोलिदोलिभ्यः १४३१०६। एल्यो यन्तेभ्यः स्त्रियां भावाकत्रों रङ् स्यात् । भीमा भूषा । चिन्ता। पूजा । कथा । कुम्बा । चर्चा | स्पृहा । तोला। दोला।
भीषि०-। ण्यन्तत्वादने प्राप्ते वचनम् । 'त्रिभीक भये' णो 'बिभेतेीष च'।३।३।१२। इत्यात्वे भीषादेशेऽनेन स्त्रियामङि आपि च-भीषा । 'भूष अलंकारे' अतो णौ स्त्रियामङि आपि च-भूषा । “चिनु स्मृत्वाम्-चिन्ता। 'पूजण पूजायाम्'--पूजा । 'कथण वाक्यप्रबन्धे'-कथा। 'कुक्या भाच्छादने -कुम्बा । 'चर्षण अध्ययने-चर्चा | स्पृहण ईप्तायाम्'–स्पृहा । तुलण उन्माने'-तोला । 'दुलण उत्क्षेपे'–दोला । स्पृहेरदस्तत्वाद जो न गुणः, एवं कथेरूपान्त्य-वृद्ध्यभावः । सर्वत्र 'णे निर्टि' ।४।३८३। इति णिलोपः ॥१०६।।
उपसर्गादातः ।।३।११०॥