________________
... ४१० )
वाटाटयात् ।।३।१०३॥ अटेर्यङन्तात् स्त्रियां मावाकोंर्यो वा स्यात् । अटाट्या । अटाटा ॥१०॥ वाटाट्यात०-। अटाटयति धातुपाठऽदृष्टत्वादाह-अटेर्यडन्तादिति 'अट' गतो' भृशं पुनः पुनर्वा अटनमिति अयति०'।३।४।१०। इति यङि' 'स्वरादेद्वितीयः' ।४।१।४। इति द्वितीयस्यैकस्वररांशस्य ‘टय' इत्यस्य द्वित्वे पूर्वस्यानादिव्यञ्जनलोपे 'आगुणा०' ।४।१।४१॥ इत्यस्य आकारे च 'अटाट्य' इति यङन्तो धातः, ततोऽनेन ये 'अतः' ४।३।८। इत्यकारलोपे 'योऽशिति' ।४।३।८०। इति यलोपे स्त्रियामापि च-अटाट्या । अस्य वैकल्पिकत्वात् पक्षे शंसिप्रत्ययात्' ।५।३।१०५॥ इत्यप्रत्यये प्राग्वदकारस्यकारयोर्लोपे स्त्रियामापि च-अटाटा १०३॥
जागुरश्च ।।३।१०४॥ जागुः स्त्रियां भावाककोरः, यश्चस्यात् । जागरा, जाग।१०४॥ जागुरश्च०-। 'जागृक् निद्राक्षये' अतोऽप्रत्यये, गुणे,, स्त्रियामापि चजागरा, जागर्या ॥१०४॥
श सिप्रत्ययात् ।।३।१०५॥ शंसेः प्रत्ययान्तात् च भावाकों स्त्रियामः स्यात् । प्रशंसा। गोपावा ॥१०॥ शंसिप्रत्ययात्। 'शंसू स्तूती च' चकाराद् हिंसायाम, अतोऽनेन 'अ' प्रत्यये स्त्रियामापि च= प्रशंसा । 'गुपौ रक्षणे' अतः 'गुपो घूप०' ।३४११ इति स्वार्थे आयप्रत्यये उपान्त्यगुणे च 'गोपाय' इति प्रत्ययान्ताद् धातोरनेन 'अ' प्रत्यये पूर्वाकारलोपे स्त्रियामापि च=गोपाया। 'शंस्'