________________
( ४०६
)
समज.-। योगविभागाद्भाव एवेति निवृत्तम् । समजल्यस्वामिति साबज्या। निपतन्त्यस्यामिति-निपत्या। निषदनं निषीदन्त्यस्यामिति वानियम । मेरतेऽस्वामिति विङति थि सब' ४१३।१०॥ इति शम्या । सबनं सुन्वन्त्यस्यामिति वा-सुत्या । वेदनं विदन्ति तस्यां तया वा हितादितमि. तिविद्या । चरणं चरन्त्यनयेति वा-चर्या । मननं मन्यतेऽनयेति वा-मन्या । अयनमेत्यनयेतिवा-इत्या । सम्पूर्वादजेः क्तौ 'अघन ०। ।४।४।२२ इति वींभावे-संवीतिः ॥१६॥
कृगः शच वा ।।३।१००। कृगो भावाकोः स्त्रियां शो वा स्यात्,क्यप् च क्रिया । कृत्या । कृतिः ॥१०॥
कृग०- 'डुकृग् करणे अतोऽनेन शे 'रि: शक्याऽऽशीर्ये' ।४।३।११०। इति
तो 'रि' इत्यादेशे 'धातो:०' ।२।१।५०। इतीयादेशे-क्रिया, क्यपि तु तागमे-कृत्या । अस्य वैकल्पिकृत्वात् पक्षे क्तो कृतिः । क्रियेति यदा भावकर्मणोः शस्तदा मध्ये क्यः भवति, न तु इयादेश इति वेद्यम् ।।१०।।
मृगवेच्छायामातृष्णाकृपाभाश्रद्धाऽन्तौं ।।३।१०१।
एते स्त्रियां निपात्यन्ते ॥१०१॥
मृगयेच्छा - 'इच्छा' भावे निपात्यते, शेषास्तु भावाक!ः । मृगयः श: शव च क्यापवादो निपात्यते-मृगया। इच्छतेः शः क्याभावश्च-इच्छा। याचितृष्योर्ननङो-याञ्चा, तृष्णा । क्रपेरङ रेफस्य च ऋकार:-कृपा । भातेरङ-भा । श्रत्पूर्वादन्तपूर्वाच्च दधातेरङ-श्रद्धा, अन्तर्द्धा ॥१०॥
परेः सृचरेर्यः ।।३।१०२॥