________________
( ४०८ )
स्थोभावे स्त्रियां तिर्वा स्यात् । प्रस्थितिः । आस्था ॥६६॥
स्थो वा = | पूर्ववदङोऽपवादः 'ष्ठां गतिनिवृत्तौ इति स्थाधातोरनेन 'दोसो०' |४|४|११ । इतीत्वे प्रस्थितिरिति । वावचनाद् ' उपसर्गा०' |५|३|११० । इत्यङि - आस्था ॥ ६६ ॥
आस्यटिव्रज्यजः क्यप् ॥५॥३॥६७॥
एभ्यो स्त्रियां क्यप् स्यात् । आस्ता । उट्या । व्रज्या । इज्या
112011
आस्यटि०० - । 'आसिक् उपवेशने' आस्या | 'अट गतौ - अट्या | 'व्रज गतौ' - व्रज्या | 'यजीं देवपूजासंगतिकरणदानेयु' अतः क्तौ ' जादि ० ' |४|१|७६ इति वृति- इज्या । पित्करणमुत्तरत्र तागमार्थम् ॥६७॥
भृगो नाम्नि ||३|६|
भृगो भावे स्त्रियां संज्ञायां क्यप् स्यात् । भृत्या | नाम्नीति किम् । भृतिः ॥ ६८ ॥
भृगो०- 1 भरणं भृत्या, 'भृग् भरणे' 'टंडुभू' ग्क् पोषणे च' चकाराम धारणे, अतोऽनेन स्त्रियां भावे क्यप् तागमश्च । भृतिरिति - 'स्त्रियां क्तिः ||३|८१ इति क्तिः ॥ ॥
समजनिपन्निषद्शीङ्सुग्विदिचर मिनीणः ||३|६६ ।
एभ्यो भावाकत्रः स्त्रियां नाम्नि क्यप् स्यात् । समज्या । निपत्या । निषद्या । शय्या । सुत्या । विद्या । यर्या । मन्या । इत्या | नाम्नीत्येव । संवीतिः ॥६॥