________________
( ४०५ )
-
'व्याया०=। व्याप्यमिति कर्मणः संज्ञा । आधार इत्यधिकरणस्य संज्ञा । जलं धीयतेऽस्मिन्नितिजलधिः ॥८॥
-
अन्तद्धिः ।।३।। अन्तः पूर्वार्धागो भावाकत्रों: कि स्यात् । अन्तद्धिः ॥८६॥ अन्तधिः । पूवेणोपसर्गपूर्वत्वाभावादप्राप्तौ वचनम् । अन्तर्धानम्= अन्तधिः ॥८६॥
अभिव्याप्तौ भावेऽनजिन् ॥५॥३॥६०। अभिव्याप्तौ गम्यायां धातोर्भावेऽनजिनौ स्याताम् । संरवणम् । सांराविणम् । अभिव्याप्तौ इति किम् । संरावः ॥१०॥ अभिव्याप्ती०=| क्रियया स्वसंबन्धिनः साकल्येनाभिसंबन्धोऽभिव्याप्तिः । 'रुक् शब्दे' समन्ताद्राव इति वाक्येनेनाने गुणे च संरवणमिति, एवमनेन जिनि तु 'नित्यं त्रिनोऽण्' ।७।३।५८। इति स्वार्थे नित्यमणि आद्यस्वरस्य वृद्धौ ‘अनपत्ये' ।७४।५५ इत्यन्त्यस्वरादिलोपनिषेधे सांराविणम् । संराव इति=अत्रा-भिव्याप्तिविवक्षाविरहादस्याप्रवृत्त्या 'रुधातोः 'रोरुपसर्गात् ।।३।२२। इत्यनेनालोऽपवादे घनिसंरावः ॥१०॥
स्त्रियां क्तिः ।।३।६१।। धातो वाकोः स्त्रियां क्तिः स्यात् । कृतिः। स्त्रियामिति किम् । कारः ॥६१॥ स्त्रियां-। ननु 'स्त्रियामिति कस्य विशेषणमिति चेद् ? उच्यते विशेषणं सन्निहितस्य भवति, सन्निहितं चात्र द्वयं धातुः, प्रत्यश्च, तत्र धातोरिह