________________
( ४०३ )
इति हि न्यायः, यथा--एका तिलोच्छितिः, द्वे प्रसृती अत्र माने ॥१॥
स्थादिभ्यः कः ।।३।१२। एग्यो भावाकत्रोंः कः स्यात् । आखत्थो वत्तते । प्रस्थ । प्रपा ॥२॥ स्थादिभ्यः०-| आखूनामुत्थोनम्-आखूत्थो वर्तते इति 'उदः स्था०' ।१।३।४४। इति सकारलोपः, ‘इडेत्पुसि०' ।४।३।६४। इत्याकारलोपश्चात्र विज्ञेयः । प्रतिष्ठन्त्यस्मिन्निति-प्रस्थः । प्रपिबन्त्यस्यामिति-प्रपा, 'पां पाने' इति धातुः । सर्वापवादो योगः ॥२।।
ट्वितोऽथुः ।।३।८३॥ टिवतो धातो वाक त्रों रथु स्यात् । वेपथुः ॥८३।। द्वितोऽथुः । दु इत् यस्य तस्मादित्यर्थः । 'दुवेपृङ् चलने' अतोऽनेनाथौवेपथुः । असरूपत्वाद् घनलावपि–सामान्यसूत्रे घत्रि-वेपः, उवर्णान्तलक्षणेऽलि वेपः ॥८३।।
डिवतस्त्रिमक्तत्कृतम् ।।३।०४। डिवतो धातोर्भावाकोंस्त्रिमक् स्यात्, तेन धात्वर्थेन कृतमित्यर्थे । प-िकमम् ॥८४॥ वित०-। पाकेन कृतम्-पक्त्रिममिति–पाकेन निवृत्तमित्यर्थः । चजः कगम्' २।१।८६। इपि चस्य कत्वम् ।।८४॥
यजिस्वपिरक्षियतिप्रच्छो नः ।।३।८५