________________
साभ्यां पराक्रम विषयात सोडो घिस्यात् । तव राजविशायः । मन राजोपशायः । क । इति दिम् ? विश्यः ॥७७॥ व्युपा- 'शीक़ स्वप्ने" इति शीवातो ने। घनि वृद्धाबाया देशेव-तब राजविशायः, मम राजो शायः इति, राजनियोज्यः कश्चित् राजतनीधे जागति, अन्यश्च स्वपिति तत्रैव, तत्र च क्रमो नियतो भवति, तत्र क्रमप्राप्तं पर्यायसाध्यं शयनं यद्, तदुच्यते प्रकृतशब्देन । विशय इति विशयः--- संशयः, अत्र पर्यायो न विवक्षि त इ हत्यस्याप्रवृत्या इकारान्तलक्षणोऽल् भवतीति भावः ॥७७॥ .
हस्तप्राप्ये चेरस्तेये।।३।७८। हस्तेन प्राप्तुं शक्यं हस्तप्राप्यं, तद्विषयाच्चिगो भावाकोंघन स्यात्, नचेच्चेरर्थश्चौर्येण । पुष्पप्रचायः । हस्तप्राप्य इति किम् । पुष्पप्रचायः । हस्तप्राप्य इति किम् ? पुष्पप्रचयं कराँति वृक्षाग्रे । अस्तेय इति किम् । स्तेयेन पुष्पप्रचयः करोति ॥७॥ हस्त---हस्तेनेत्यत्र उपायान्तरनिरपेक्षेणेति शेष: उपायान्तरसापेक्षण हि तेन सर्व वस्तु प्राप्तुशक्यमेव, तेन कोऽर्थो बोध्यः ? उच्यते---हस्तेनोपाया:तरनिरपेक्षण प्राप्तुं शक्यमिति । न तानद्धस्तप्राप्यशब्दस्यत्तादृशार्थपरत्वम, यदेव प्रांशूनोपायान्तरनिरक्षण हस्तेन प्राप्त शक्यते तदेव सर्वेषोपायान्तरसापेक्षणेति तत्र न स्याद् प्रत्ययोऽतो हस्तप्राध्या ददेन प्रत्यासत्तिः प्राप्यस्य लक्ष्यते, तेन प्रत्यासत्तिविषये धात्वर्थे विधानम् । चिमट चयने अनो पत्रि षष्ठीसमासे त--पुष्पप्रचायः । पुष्पप्रचयं करोति gक्षाग्रे--तरुशिखरस्थानां पुष्पाणां हस्तप्राप्यत्वानवगते तेषा सरुमारायान्योपायेन हस्तप्राप्यत्वं न तूपायान्त रनरपेक्ष्येणेति तत हस्तप्राप्यत्वं नास्तीति भावः । स्तेयेन पुष्पप्रचयं करोतीति---आत्रे---कारान्तलक्षणोऽल . विज्ञयः । हस्तप्राप्यशब्देन प्रमाणमप्युच्यते---यद्धस्ते संभवति न हस्तादतिरिच्यते इति, ततश्च ‘माने' ।५।३।८। इत्यनेनैव सिद्ध नियमार्थ वचनम्