________________
( ३६८ )
॥७०
क्ष श्रोः शिश७१। विपूर्वाभ्यामाभ्यां भावाकोंर्घन स्यात् । विक्षावः । विश्राव ॥७॥ अषो:-"टुक्ष क् शब्दे' 'युट् श्रवणे' विपूर्वादतो घत्रि-विक्षावः, विश्राव
॥७॥
न्युदो ग्रः ।।३।७२० आभ्यां पराद् ग्रो भावाकोंर्धन स्यात् । निगारः । उद्गार ॥७२॥ न्युदो-"गृ.तु निगरणे' 'गृ शशब्दे' इत्युभयोः ‘ग्र' इत्यनेन ग्रहणम् ॥७२॥
किरो धान्ने ।२३७३। न्युत्पूर्वात्किरतेान्यविषयार्थात् भावाकोंर्घन स्यात् । निकारः। उत्कारो धान्यस्य । धान्य इति किम् । फलनिकरः ॥७३॥ निकारः, उत्कारो वा धान्यस्येति-राशिरित्यर्थः । फलनिकर इतिफलानां राशिरित्यर्थः, अन्न धान्यार्थाभावादस्याप्रवृत्त्या ऋदन्तलक्षणेऽलि गुणे च तयारूपमित्यर्थः ॥७३॥
नेषुः शिश७४ निपूर्वात् , वृणोतेवणातेवा धान्यविशेषेऽर्थे भावावोंर्घन स्यात् ।