________________
( ३६७ )
प्रस्तावः ॥६७॥
कथं स्रावः द्राव: ? बहुलाधिकारात् ॥६७।।
अयज्ञ स्त्रः ३६८ प्रपूत्स्त्रिोभावाकोंर्घन स्यात् न चेद्यज्ञविषयः । प्रस्तारः । अयज्ञ इति किम् । बहिष्प्रस्तरः ॥६८।। अयज्ञ स्त्र:-स्तृ गश् आच्छादने'-प्रस्तार इति-इष्ट-कासन्निवेशविशेषः । बहिष्प्रस्तर इति-बहिषः प्रस्तरो मुष्टिविशेषः, 'समासे०' ।२।३।१३। इति षत्वम् ॥६॥
वेरशब्दे प्रथने शिश६वी
वे परात्स्त्रोऽशब्दविष विस्तीर्णत्वेऽर्थे घन स्यात् । विस्तार पटस्य । प्रथन इति किम् । तृणस्य विस्तरः । शब्द इति किम् । .वाक्यविस्तरः ॥६६॥ वेरशब्दे०--"विस्तार: पटस्येति---पटस्य विस्तीर्णतेत्यर्थ । तृणस्य विस्तर
इति-छादनमित्यर्थः । वाक्यविस्तर इति-अत्र प्रथनस्य शब्दविषयत्वीद. . स्याप्रवृत्त्या ऽलेव भवतीत्यर्थः ।।६।।
छन्दोनाम्नि शि३७०।
.
.
विपूर्वात् स्त्रो गायत्र्यादिसंज्ञाविषये भावाकोंर्घन स्यातू । विष्टारपङ्क्तिः ॥७०॥ छन्दोनाम्नि-" विष्टारङ्क्तिरिति-समुदायस्यैव छन्दोनाम, विस्तीर्यन्तेऽक्षराण्यस्मिन्नित्यधिकरणे ६ , 'वेः स्त्रः' ।२।३।२३। इति संज्ञा सस्य षः