________________
( ३६६ )
परिमवः। अवज्ञान इति किम् । समन्ता, तिः परिभवः ॥६४॥ भुवो०-अवज्ञानमसत्कारपूर्वकोऽवक्षेपः । समन्तात् भूतिः परिभव इतिअत्रोवर्णान्तलक्षणोऽलेव ॥६४॥
यज्ञ ग्रहः ।।३॥६५॥ परिपूर्वाद् अहेर्यज्ञविषये भावाकोंर्घन स्यात् । पूर्वपरिग्राहः । .. यज्ञ इति किम् । परिग्रहोऽर्थस्य ॥६५॥ पूर्वः प्रथमः कर्मारम्भात्पूर्व परिग्रहणं स्फ्ये वेदे स्वीकरणं पूर्वपरिग्राहः, स्पयो नाम काष्टनिर्मितं खङ्गाकृति यज्ञीयं पात्रम्, तदस्ते कृत्वा समन्ताल्लेखया यज्ञाङ्गभूतां वेदि स्वीकरोति याज्ञिकस्तत्रेदमुदाहरणम् । परिग्रहोर्थस्येति-धनादेः परिग्रहणं स्वीकार इत्यर्थः, नात्र घत्र किन्तु 'युवर्ण' ।५।३।२८। इत्यलेव भवतीति ॥६॥
संस्तोः ।।३।६६।
संपूर्वात्स्तोतेर्भावाकोंर्घन । यज्ञविषये । संस्तावः छन्दोगानाम् ॥६६॥ संस्तोः-संस्तुवन्त्यत्रेति-संस्रावः छन्दोगानामिति-सामवेदिनो ब्राह्मणाश्छन्दोमा उच्यन्ते, समेत्य स्तुवन्ति छन्दोगा यत्र देशे स देशः संस्ताव उच्यते, एवमधिकरणे कारके प्रत्ययः ॥६६॥
प्रात् स्नुद्र स्तोः ॥५॥३॥६७। प्रात् परेभ्य एभ्यो भावाकवोर्धन स्यात् । प्रस्नावः । प्रद्राब,