________________
( ३६४ )
प्राल्लिप्सायाम्--। लब्धुमिच्छा-लिप्सा। प्रात्रप्रग्राहेणेति-पात्रं ग्रहीत्वेत्यर्थः । अत्र 'पिण्डपाता त्यनेन लिप्सा दर्शिता। स्त्र वः प्रग्रहः शिष्यस्येति अत्रालेव भवति ॥५७॥
समो मुष्टौ ।।३।५८ संपूर्वात् ग्रहेमुष्टिविषये धात्वर्थे भावाकोंर्घन स्यात् । संग्राहो मल्लस्य . मुष्टाविति किम् । संग्रहः शिष्यस्य ॥५८॥ समो मुष्टौ-। मुष्टिर-लिसंनिवेशो न परिमाणम्, तत्र 'माने' ।।३।८१. : इत्येव सिद्धत्वात् । संग्राहो मल्लस्येति-मुष्टेढिर्य मित्यर्थः । संग्रहः शिष्यस्येति-मुष्टयर्थाभावादस्या वृत्त्या 'युवर्ण' १५॥३।२८। इत्यलेव भवति ॥५॥
युदुद्रोः ॥५॥३॥५६॥ संपूर्वेभ्य एभ्यो भावाकोंर्घञ् स्यात् । संयावः । संदावः । संद्रायः ॥५६॥ मुद्रो:-। 'युक् मिश्रणे' 'दुद्रगतो' सम्पूर्वादतो घनि वृद्धावावादेशे च-संयाव इत्यादि ।।५।।
नियश्चानुपसर्गाद्वा ॥५॥३॥६०॥ अनुपसर्गान्नियो युदुद्रोश्च भावाकनोर्घ वा स्यात् । नयः । नायः । यवः । यावः । दवः । दावः । दावः । अनुपसर्गादिति किम् । प्रणयः ॥६०॥ नियश्चा० । ‘णींग प्रापणे' अतोऽनेन घनि वृद्धावायादेशे च आवादेशे, पक्षे 'युवर्ण०' ।।३।२८। इत्यलि गुणेऽयादेशेऽवादेशे च-नयः, नाय इत्यादि ।