________________
(
३६३ )
उत्पूर्वेभ्य एभ्यो भावाकोंर्घस्यात् । उद्यावः । उत्पावः । उत्पावः । उद्रावः ॥५४॥ युपू०-। वेति निवृत्तम् पृथग्योगात्, यदि हि वानुवृत्तिरभिमता स्यात् तहि पूर्वसूत्र एवैषामपिधातूनां ग्रहणेकृते विकल्पेनाल एव विधाने पक्षे त्रः स्वभावत एव सिद्धिः । अलोऽपवादो योगः ॥५४।।।
ग्रहः ।।३।५। उत्पूर्वात् ग्रहे वाकत्रों घंञ् स्यात् । उद्ग्राह ॥५५॥ ग्रहः०-। अलोऽपवादः ।।५।।
न्यवाच्छापे ॥५॥३॥५६॥ आभ्यां परात् ग्रहेराक्रोशेनम्ये भावाकोंर्घञ् स्यात् । निग्राहः । अवग्राहो वा ते जाल्म भूयात् । शाप इति किम् । निग्रहश्चौरस्य ॥५६॥ न्यवा०-। शापोऽशुभाशंसनम् । निग्राहः, अवग्राहो वेति-निग्राहो बाधः अवग्राहोऽभिभवः । निग्रहश्चौरस्येति-निग्राहो बन्धनम्, अवग्रहः= सामान्यज्ञातम् ॥५६॥
प्राल्लिप्सायाम् ।।३।५७। प्रपूर्वात् ग्रहेलिप्सायां गम्यायां भावाकत्रोर्घञ् स्यात् । पात्रप्रनाहेण चरति पिण्डपातार्थी भिक्षुः लिप्सायामिति किम् ? जुबः प्रग्रहः शिष्यस्य ॥५७॥