________________
( ३९२ )
प्राश्मितुलासूत्रे ॥५॥३॥५१॥ प्रसूति ग्रहे रक्सौ तुलासूत्रे चार्थे भावाक!रल्वा स्यात् । प्रग्रहः । प्रवाह ॥५१॥ प्रगृह्यते इति-प्रग्रहः, प्रग्राहः, अश्वादेः संयमनरज्जुस्तुलासूत्रं चोच्यते . ॥५१॥
वृगो वस्त्रे ॥५॥३॥५२॥ प्रपूर्वाद्वगो वस्त्रविशेषेऽर्थे भावाकत्रों रल् वा स्यात् । प्रवरः । प्रवारः । वस्त्र इति किम् ? प्रबरो यतिः ॥५-२॥.. वृगो०-। प्रवृण्वन्ति तमित्यलि प्रवरः, घनि वृद्धो 'घड्युपसर्गस्य. ३।२।१६। इति दी च प्रावारः, उत्तरासङ्ग इत्यर्थः । प्रवरो यतिरिति -बस्वाभादस्याप्रवृत्या 'युवर्ण: ।५।३३२८५ इति नित्यमल भवतीत्यर्थः ॥५२॥
उदः श्रेः ।।३॥५३॥ उत्पूर्वाच्छे वाकत्रोरल वा स्यात् । उच्छ्यः । । उच्छायः ॥५३॥ उदाः -। नित्यमलि प्राप्ते विकल्पः । 'श्रिग् सेवायाम्' उत्पूर्वादलोऽनेनालि गुणे पक्षे पनि वृद्धौ ‘प्रथमा०' ।१।३।४। इति शस्य छत्वे तकारस्य चत्वे च उच्छ्यः , उच्छ्राय इति ॥५३॥
युपूद्रोर्घञ् ॥५॥३॥५४॥