________________
न्यभ्युपश्चात् ||३।४२।
एभ्यः परात् वो भावाकत्रौरल् स्यात्त द्योगे वा उश्च । निहवः । अभि हवः । उपहवः । विहवः ॥ ४२ ॥
न्यभ्यु० = = नि अभि उप वि' एषां समाहारः । समाहारस्य क्लीबत्वेऽपि सीतत्वात् पुंस्त्वेन निर्देश:, ' आगमशासनमनित्यम् इति - न्यायाद्वा क्लब - त्वेऽपि नागमाभावो विज्ञेयः, तथा निर्देशे लाघवं बीजमित्यर्थ । ननु सूत्रे 'वाश्चोत्' इति समानाधिकरणविभक्तया निर्देशादृ त्तावपि 'वा उश्च' इत्युततया सामानाधिकरण्यं गम्यते । यथा दुग्धं दधि भवतीत्यत्र सामानाधि करण्येन निर्देशात् कृत्स्नस्य दुग्धस्य दधितया विपरिणातो विवक्षितस्तथा 'वा उश्च' इत्यनेनवाशब्द उकाररूपेण विपरिवर्तत विवक्षितः, अन्यथा स्थानिनि षष्ठी विभक्त रौचित्यात् षष्ठ्याः निर्देश ' षष्ठ्यान्त्यस्य'
४१०६ ॥ इति परिभाषया वाषब्दाकारस्यैवोनारः स्याद् इष्यते च सर्वस्य अनेनालि वाशब्दस्योकारे गुणेऽनादेशे च = निहव इत्यादि । जुहो तिनेव सिद्ध रूपान्तरकिवृत्त्यर्थं वचनम् ||४२||
A
( ३८६ )
आङझे युद्ध |५|३|४३|
आङो हो युद्धेऽर्थे भावाकरल् स्यात् वा उश्च । आहवो युद्धम् । युद्ध इति किम् । आह्वायः ॥ ४३ ॥
आङो
-0
आहूयन्ते योद्धारोऽस्मिन्निति आहवो युद्धम् । आह्वाय इति -
अत्र घञ ॥४३॥
आहावो निपानम् । ५।३।४४|
x
निपानं पश्वादिपानार्थी जलाधारः तस्मिन्नर्थे आ पूर्वात्