________________
(
३८८ )
प्रत्ययोऽन्यत्र वेति संशयःस्यादेव । विहन्यतेऽनेन तिमिरमिति विघनः सूर्य अथवा वयःपक्षिणो,हन्यन्तेऽनेनेति वा विघन:=पाश इति। द्रुघन इति-द्रु ईन्य तेऽने-नेति द्रुधनः=कुठारः । अत्र'हनो घि'।२।३,६९।इत्यस्य व्याप्या प्रवृत्तेः 'पूर्वपदस्या०' ।२।३।६४। इति न णत्वमिति स्त्रियांमस्य सूत्रस्य न प्रवृत्तिरपितु परत्वादनडेव=विहननी, अयोहननी,द्र हननी ॥३८॥
स्तम्बाद् घ्नश्च ।।३।३६। स्तम्बात्पराद्धन्तेरल घनघनादेशौ च निपात्येते, करणे । स्तम्बध्नो दण्डः । स्तम्वघनो यष्टिः।३६। स्तम्बाद् । स्तम्बो हन्यतेऽनेन-स्तम्बघ्नो दण्ड: । स्त्रियां परत्वादनडेव स्तम्बहननी यष्टि: ॥३६॥
परेघः ॥५॥३॥४०॥ परिपूर्वाद्धत्तेरल घादेशश्च करणे निपात्यते । परिघोऽर्गला।४०। परेघ० । परिहन्यतेऽनेनेति करणेऽलि घादेशे च परिघ इति तदर्थमाह अर्गला इति ॥४०॥
हः समाह्वयाह्वयौ घ् तनाम्नोः ॥५॥३॥४१॥ यू ते नाम्नि चाणे यथासङ्ख्यं समाङपूर्वादाङ्पूर्वाच्च होऽल ह्वयादेशश्च निपात्यते । समाह्वयः प्राणियू तम् । आह्वयः संज्ञा ।४१॥ करण इति निवृत्तम्। 'हग स्पर्धाशब्दयोः' =समाह्वयः प्राणिधू तमिति ॥४१॥