________________
(
३८४ )
चिंगट चयने' अतोऽलिगुणे च-चयः । डुकींग्श् द्वव्यविनिमेये'-क्रयः । 'रुक शब्दे'-रवः । 'लूग्श् छेदने'-लवः । 'कृत 'विक्षेपे' कृश हिंमायाम्'-करः ॥२८॥
वर्षादयः क्लीबे ५॥३॥२६॥ एतेऽलन्ता: क्लीबे यथादर्शनं भावाकत्रों निपात्यन्ते । वर्षम् । भयम् ॥२६॥
वर्षादयः०-। नपुसके 'क्लीबे क्तः' ।।३।१२४। इति, 'अनट' ।।३। २४१ इति च विहितक्ताननिवृत्त्यर्थं वचनम् । अनसके भाषे 'तत् साप्या.' ।३।३।२१। इति विहितः क्तस्तु न निवर्त्यते विजातीयत्वात्-वृष्यते स्म-- वृष्टं मेघेन, भीतं बटुना, अत्र 'कृत्याः, तानाः, सल्, जिन् भावे । नं.६॥ इति लिङ्गानुशासनानपुसकत्वं विज्ञेयम् । नन्वेकत्र लिङ्गानुशासनेन नपुंसकत्वं दर्शित मपरत्र 'क्लीबे क्तः' ।५।३।१२३।। इति सूत्रेणेति कोऽनयो विशेष इति चेत् ? उच्यते-लिङ्गानुशासनेन नपुसकत्वविधानं तान्सस्य, न तु क्तविधानम्, सूत्रेण च नप सके क्तविधानमिति विशेषः, किञ्च नपंसकविहितक्तस्य कर्तरि 'वा क्लीबे' ।।२।६२। इति षष्ठी भवति, यथा-मयरस्य मयरेण वा नृत्तमिति, अन्यक्तस्य कर्तरि 'क्तयोः ।। इति षष्ठी विधानात् तृतीयैव भवति, यथा प्रकृते ॥२६॥
समुदोजः पशौ ।।३।३०।
आभ्यां परादजः पशुविषयार्थवृत्तेर्भावाकोरल स्यात् । समजः पशूनाम् । उदजः पशूनाम् । पशाविति किम् । समाजो मृणाम् ॥३०॥
समुदोज०- 'अज क्षेपणे 'च' चकाराद् गती, संवीयते-समज इति,समूह इत्यर्थः । उदज इति- रणमित्यर्थः। समाज इति–अन घन । धनि