________________
( ३८३ )
एभ्य उपसर्गेभ्यः पराद्यमेर्भावाकरल् वा स्यात् । संयमः । संयामः । नियमः । नियामः । वियमः वियामः । उपयमः । उपयामः । ।। २५॥
,
संनि०
0 - 1 संयमनं = संयमः, एबं सर्वत्र अल्, पक्षे घञ ॥२५॥
नेर्न दगदपठस्वनक्वण: ।५।३।२६।
निरुपसर्गात् परेभ्य एभ्यो भावाकरल् वा स्यात् । निनदः । निनादः । तिगदः । निगादः । निपठः । निपाठः । निस्वनः । निस्वानः । निक्वणः । निक्वाणः ॥ २६ ॥
नैर्नद० - णद अव्यक्त शब्दे ||२६||
वणे क्वणः ||३|२७|
वीणायां भवो वैणः । तदर्थादुपसर्गपूर्वात्ववणेर्भावाकरल्वा स्यात् । प्रक्वणः प्रक्वाणो वीणाया: वैण इति किम् । प्रक्वाणः शृङ्खलस्य ॥२७॥
वैणे० - । वैण इत्यत्र 'भवे | ६ | ३ | १२ | इत्यण | अनुपसर्गस्य 'न वा क्वणः • ५३४८ सूत्रेण विकल्पोऽस्ति ||२७||
युवर्ग वृहवशरणगम्-ऋद्ग्रहः । ५।३।२८
इवर्णोवर्णान्तेभ्यो व्रादेॠ' दन्तेभ्यो ग्रहेश्च भावाकरल् स्यात् ।
चयः । क्रयः । रवः । लवः । वरः । आदरः । वशः । रणः । गमः । करः । ग्रहः ||२८||
युवर्ण० - । उपसर्गाद् 'वा' इति च निवृत्तम् । घत्रोऽपवादोऽयं योगः ।