________________
( ३६८ )
एभ्यः पराडू वः सदर्थात् डुः स्यात् । शम्भुः। सम्भुः । स्वयम्भुः। विभुः । प्रभुः॥४॥ शं सुखं तत्र भवति-शम्भुः ॥४॥
पुव इत्रो दवते ।।२।। सदर्थात्पुवो दैवते कर्तरि इनः स्यात् । पवित्रोऽर्हन् ॥८॥ पुव०-"पुनाति पवते वा-पवित्रोऽर्हन् ॥५॥
ऋषिनाम्नोः करणे ।।२।८६।। ऋषिसंज्ञयोः सदर्थात्पुवः करणे इत्र: स्यात् । पविनोयमृषिः। दर्भः पदित्रः ॥८६॥ पूयतेऽने नेति-पवित्रोऽयमृषिः । दर्भः पवित्र: इति-दर्भस्य पवित्र इति । संज्ञा ॥८६॥
लूधूसूखनिचरसहार्तेः ।।२।८७। एभ्यः सदर्थे म्यः करणे इत्रः स्यात् । लवित्रम् । वित्रम् । सवित्रम् । खनित्रम् । चरित्रम् । सहित्रम् । अरित्रम् ॥७॥ -धू-'लुनात्यनेनेति लविनम् । धुवत्यनेनेति-धवित्रम् । सुवत्यनेन-सवित्रम् : निरनुबन्धग्रहणाद् धूग्सूङोर्न भवति । ऋच्छतीर्यति वाऽनेन अरितम् ।८।।
नीदावशसूयुयुजस्तुतुदसिसिचमिहपतपानहस्त्रट ।५।२। ।