________________
( ३६६ )
टित्त्वात् 'अत्र े ० ' | २|४|२० । इति ङीः । इत्वर इति गमनशीलार्थे निष्पन्नोऽपीत्वरशब्दः क्रूरकर्मणि, पथिके, नीचे, दुर्विधे च वर्तते । इत्वरशब्दस्य हि व्युत्पत्तिनिमित्तमन्यदन्यच्च प्रवत्तिनिमित्तमस्ति ॥७७॥
गत्वर: ।५।२।७८ ।
गमेष्ट्वरप्मश्चत् निपात्यते । गत्वरी ||७८ ||
गत्वरीत्यत्र - " अणत्र ये ० | २|४|२०| इति ङीः ॥ ७८ ॥
स्म्यजसहिंसदीपकम्पकमनमोर : | ५ | २|७६ ।
एभ्यः शीलादिभ्यो रः स्यात् । स्मेरम् । अजस्रम् । हिलः । दीप्रः । कम्प्रः । कस्रः । नम्रः । ॥ ७६ ॥
स्म्यजस०- - 'स्मयत सत्त्येवंशीलं - रमेरम् । अजसिति 'जसूच् मोक्ष'
पूर्वः, न जस्यतीत्येवंशीलम् - अजस्रम्, अजस्रशब्दोऽयं स्वभावात् सातत्यविशिष्टां क्रियामाह, तेन धात्वर्थ एव कर्तरि रः प्रत्ययोऽन्यथा क्रियामिधानानुपपत्ते:, तेनाजत्रो घट इनि न भवति । कामयत इत्येवंशीलः
कम्रः ॥७६॥
तृषिधृषिस्वपो नजिङ । ५१२ ८० |
एभ्यः शीलादिसदभ्यो नजिङ् स्यात् । तृष्णक् । धृष्णक् । स्वप्नजौ ॥८०॥
तृषि - ' तृष्यतीत्येवंशीलो नजिङि, ङित्त्वाद्गुणाभावे 'चज: ० ' | २|१८६ | इति जस्य गत्वे, विरामे वा' | १|३|५१ इति कत्वे च तृष्णक् । इकार उच्चारणार्थः ।।८०।।
स्थेशभासपिसकसो वरः । ५२ । ८१