________________
( ३६३ )
'अच' | ५|१|४६ | इत्यचि च शीलाद्यर्थेऽलंकारकः, परिक्षिपः परिरट इत्यादि न भवति ॥६७॥
निन्दहिंसक्लिशखाद विनाशिव्याभाषासूयानेकस्वरात् ५।२।६८ ।
एभ्यः शीलादिसर्थेभ्यो णकः स्यात् । निन्दकः । हिंसकः । क्लेशकः । खादकः । विनाशकः । व्याभाषकः । असूयकः । चकासकः ।। ६८ ।
निन्द० - - 1 निन्दतीत्येवंशीलो - निन्दकः । क्लिश्नाति, क्लिश्यते वा -- क्लेशकः । विनाशयति--विनाशक: । असूयक इति असूयः कण्वादी, अनेकस्वरत्वादेव सिद्ध सूयग्रहणं कण्ड्वादिनिवृत्त्यर्थम् तेन--कण्डयिता, मन्त्रयिता अत्रतन्नेव । विनाशिग्रहण मन्यस्यष्यन्तस्य निवृत्त्यर्थम् - कारयिता क्लिशेरविशेषेण ग्रहणाद् दैवादिकादिदित्त्वेऽपि अनो न भवति ॥ ६८ ॥
उपसर्गाद्द वृदेविक शः | ५|२२६दी
उपसर्गात्परेभ्यः शीलादिसदर्थेभ्य एभ्यो णकः स्यात् । आदेवकः । परिदेवकः । आक्रोशकः ॥ ६६ ॥
उपसर्गा० = | आदेवत इत्येवंशीलः = आदेवकः । देवीति दीव्यतेर्देवतेर्वा ण्यन्तस्य ग्रहणम् । परिदेवयतीत्येवंशीलः = परिदेवकः ॥
वृद्भिक्षिलुष्टि जल्पिकुट्टाट्टाकः । ५।२।७० ।
एभ्यः शीलादिसदर्थेभ्यष्टाः स्यात् । वराकी । भिक्षाकः ।
लुण्टाकः । जल्पाकः । कुट्टाकः ॥७०॥
वृङ ० = | वृणीत इत्येवंशौला - वराकी । टकारो ङयर्थ ॥७०॥