________________
( ३५४ ).
डौ सासहिवावहिचाचलिपापतिः ।५।२।३८। शीलादिसदर्थानां सहिवहिचलिपतां यडन्तानां डौ सति यथा-सङ् ख्यमेत निपान्त्यन्ते। सासहिः । वावहिः। चाचलि। पापतिः॥३८॥ .. डौ सासहि०-। सासह्ययत इत्येवंशीलः-सासहिः । वावह्यते-वावहिः । चाचल्यते-चाचलिः । पनीपत्यते-पापतिः । अत एव वचनात् ङि:,निपातनान् न्यागमाभावः, ङाविति ङ-कारः तृन्नुदन्ता०' ।२।२।८० इत्यत्र विशेषणार्थः ॥३॥
सनिचक्रिदधिजज्ञिनेमिः ।५।२।३६: एते शीलादौ सदाव्युक्तमन्तो ड्यन्ता निपात्यन्ते । सस्त्रिः । चक्रिः । दधिः। जज्ञिः । नेमिः ॥३६॥ सस्त्रि- सस्रीत्येवंशीलः-सनि:, करोतीत्येवंशीलः-चक्रिः, दधातिदधिः, जायते जानाति वा-जज्ञिः, नमति-नेमिः, द्विवर्चनाभाव एत्वं च . निपातनात् ॥३६॥
शृ.कमगमहनवृषभूस्थ उकण् ।५।२।४०॥ शीलादिसर्थेभ्य एभ्य उकण् । शारुकः । कामुकः। आगामुकः । घातुकः । वार्षुक । भावुकः । स्थायुकः ॥४०॥ श कम०-। शृणातीत्येवंशीलः-शारुक: "नामिनो०" ।४।३।५१॥ इति वृद्धिः ॥४०॥
लषपतपदः ।।२।४१॥