________________
( ३५३ )
स्तुतिगुणैः प्रशंसा,अभिवादनं पादयोः प्रणिपातः वन्दनशीलो-वन्दारुः॥३५॥
दाधेसिशदसदो रुः ।।२।३६। शोलादिसदर्थेभ्यो दारूपधेसिशदसद्भयो रुः स्यात् । दारू । धारूः । सेरुः । शद् । सद्रुः ॥३६॥ दाधे०-: डुदांग दाने देङ पालने दाम् दाने दोच छेदने दांव क लबने' 'दैव शोधने इति सर्वेषां दारूपत्वस्यौपदेशिकत्वप्रयोगिकत्वयोरन्यतरस्य सत्त्वाद् भवतीह दाग्रहणेन, ग्रहणम्, ददाति, दयते, यच्छति द्यति, दाति, दायति इत्येवंशीलो-दारू:, धेग्रहणदारूपमिह गृह्यते न संज्ञा ।धेपाने' धयतीत्येवंशीलो-धारुः । 'पिंगट वन्धने' पिंगश बन्धने सिनोतीत्येवं शीलः,सेरुः । 'शद्शातने' 'शदेः शिति' ।३।३।४१। इत्यात्मनेपदे श्रीति०' . ।४।२।१०८॥ इति शीयादेशे 'शीयते' इति भवति, शीयते इत्येवंशील इतिशद्र : । 'षद्ल विशरणगत्यवसादनेषु' विशरणं शटनम्, अवसादोऽनुत्साहः, 'षद्लु अवसादने' सीदतीत्येवंशीलः-सद्रः ॥३६॥
शोश्रद्धानिद्रातन्द्रादयिपतिगृहिस्पृहेरालुः ॥५॥२॥३७॥ एभ्यः शीलादिस दर्थेभ्य आलुः स्यात् । शयालुः । श्रद्धालुः । निद्रालुः । दयालु। तन्द्रालुः । पतयालुः । गृहयालुः। स्पृहयालुः ॥३७॥
शीङ ०- ‘शीङ् स्वप्ने' शेते इत्येवंशील इत्याली-शयालुः। 'डुधांग्क् धारणे च' इत्यतः श्रत्पूर्वाद् श्रद्धत्ते इत्येवंशील इत्यालो श्रद्धालुः । निद्राति, निद्रायति इत्येवंशीलः निद्रालुः । तन्द्र तिः सौत्रो धातुः, तत आलौ-तन्द्रालुः । दयते इत्येवंशीलो--दयालुः । पति-गृहिस्पृहयोऽदत्ताश्चौरादिकाः, पतिगृही सौत्राविकारान्तौ वा, पतयतीत्येवंशीलः-पतयालु: गृह्यत इत्येवंशीलोगृह्यालुः, स्पृहयतीत्येवंशीलः-स्पृहयालुः ॥३७॥