________________
( २७ )
उप सामीप्येन श्ल ेषः संमीलनमुपश्लषः सम्बन्धविशेषः एवं च नात्र मित्रं तु मित्रतया वा सम्बन्धोऽपितु सामीप्यमानं विवक्षितमिति मैत्रीतो भिन्नः । यमुना गङ्गामुपतिष्ठते - गङ्गाप्रवाहे यमुनाप्रवाहः संश्लिष्ट इति गङ्गायमुनयोः सङ्गमो वृत्तः । अत्र यमुना गङ्गया सङ्गच्छते इत्यर्थप्रतीतेः सङ्गमार्थे आत्मनेपदम् । क्वचिद् गङ्गा यमुनामुपतिष्ठते इत्युदाह्रियते, तत्र यमुनैव प्रथमं तत्त्रागता पश्चाद् गङ्ग ेति प्रतीतिरिति भेदः । पन्थाः कर्त्ता यस्यार्थस्य स पथिकर्तृ कस्तत्र तस्मिन् स्रुघ्नमुपतिष्ठते पन्थाःस्रुनो नाम देशः अयं पन्थाः स्रुघ्नं प्रति गच्छतीत्यर्थः पथः कर्तृ त्वादात्मनेपदम् । ऐन्द्रा गार्हपत्यमुपतिष्ठते - इन्द्रो देवताऽस्या सा ऐन्द्री ऋक् गृहपतिना संयुक्तः = गार्हपत्योऽग्निः ऐन्घ्रा ऋचा मन्त्रविशेषेण गार्हपत्यनामानमाग्नि स्तोतीत्यर्थः ॥ ६०॥
वा लिप्सायाम् | ३ | ३ | ६२ ॥
उपात्स्थो लिप्सायां गम्यमानायां कर्तर्यात्मनेपदं स्याद्वा । भिक्षुदतृकुलमुपतिष्ठते, उपतिष्ठति वा ॥ ६१ ॥
भिक्षोचितेऽहं भिक्षां लभेयेति लिप्सा वर्तते ॥ ६१ ॥
उदोहे | ३ | ३ |६२ |
अनुर्ध्वा या चेष्टा तदर्थात् उत्पूर्वात्स्थः कर्तर्यात्मनेपदं स्यात् । मुक्ताबुत्तिष्ठते । अनुद्धेति किम् ? आसनादुत्तिष्ठति । इहेति किम् ? ग्रामाच्छतमुत्तिष्ठति ॥ ६२ ॥
मुक्तावुपतिष्ठते मुक्त्यर्थं चेष्टते इत्यर्थः शतमुत्तिष्ठतिउत्पद्यते इत्यर्थः, अस्माद् ग्रामाच्छतं रूप्यकाणि कररूपेणोत्पद्यन्ते इति भावः ॥६२॥
संविप्रावात् । ३।३।६३।