________________
( ३१४ )
“ध्यां शब्दाग्निसंयोगयोः " शब्दे मुखादिना चाग्निसंयोगे । नाडीं धमतीति खशि 'श्रीति०” | ४ | ३ | १०८ | इति धमादेशे शवि पूर्वाकारलोपे ङस्युक्तसमासे मागमे तस्यानुनासिके ह्रस्वे च- नार्डीन्धमः, एवं नाडी धयतीति खशि शवि अयादेशेऽकारलोपे मागमे स्वे च नाडिन्धयः ।। १२० IT
पाणिकरात् ।५।१।१२१ ॥
आभ्यां कर्मभ्यां परात् घ्मः खश् स्यात् । पाणिन्धमः । करन्धमः ॥१२१॥
पाणि धमतीति = पाणिधमः । करं धमतीति - करंधमः ॥ १२१ ॥
कूलादुद्र, जोद्वहः । ५।१।१२२ ॥
कूलात्कर्मणः पराभ्यामाभ्यां खश् स्यात् । कूलमुद्रजः । कूलमुद्वहः ॥१२२॥
“रुजोंत् भङ्ग" कूलं तटमुद्र जतीति खशि तुदादित्वात् शे ङित्वाद् गुणाभावे पूर्वाकारलोपे ङस्युक्तसमासे - कूलमुद्र जः । 'बहीं प्रापणे' कूलमुद्वहतीति खशि शवि मागमे च - कूलमुद्र हः ।। १२२ ।।
वहाभ्राल्लिहः | ५|१|१२३ ॥
गाभ्यां कर्मभ्यां पराल्लिहः खश् स्यात् । वहंलिहः । अभ्रं - सिंहः ॥ १२३॥
वह लेढीति = वहलिहः बलीबर्द इत्यर्थः । अभ्र लेढीति - अभ्र लिह ॥ १२३ ॥