________________
( ३०६
)
नमारभ्यते, तत्र यद्यपि योगस्यावयवशो व्युत्पादनं नावश्यकं तथापि प्रयोगार्थज्ञानाय प्रक्रियाज्ञानमावश्यक मिति निपातनलभ्यमाह प्रक्रिया द्विषत्पराभ्यां कर्मभ्यामिति । द्विषतस्तापयतीति खे तकारस्य मकारे आकारस्य ह्रस्वे--द्विषन्तपः । परान् तापयतीति--परन्तपः ॥१०॥
परिमाणार्थमितनखात्पचः ।।११०६। प्रस्थादिमितनखेभ्यः कर्मभ्यः परात्पचे खः स्यात् । प्रस्थम्पचः । मितम्पच । नखम्पचः ॥१०॥ परिमाणार्थ--। सर्वतो मानं परिमाणम्, तदर्थाः प्रस्थादय इत्याह--प्रस्थादीति । प्रस्थं प्रस्थपरिमितं धान्यं पचतीति खे मागमे तस्लानुस्वारे प्रस्थम्पचः ।।१०६।।
कलाभकरीषात्कषः ।।११११०।
एम्भ कर्मभ्यः कषः ख: स्यात् । कूलङ्कषाः । अभ्रकषा। करीषषा ॥११०॥ कूलाऽभ्र०-- "कष हिंसायाम्' कूलं तटं कषति भिनत्तीति खे ङस्युक्तसमासे मागमेऽनुनासिके च कूलषा ॥११०।।
सर्वात्सहश्च ।।१।१११॥
सर्वात्कर्मणः परात् सहेः कषेश्च : स्यात् । सर्वसहः । सर्वऋषः ॥१११॥ सर्वात् 'सहि मर्षणे' सर्व सहते इति सर्वसहः । सर्वं कषतीति--सर्वकषः ॥११॥