________________
( ३०८ )
कारः । प्रियङ्करः । प्रियकारः मद्रङ्करः । मद्रकारः । मद्रकरः । भद्रकारः ॥१०५॥ क्षेमं । क्षेमं करोतीति खे गुणे ङस्युक्तसमासे "खित्यनव्यया०' ।३।२।११ इति मोन्ते “तो मुमो०" ।१।३।१४॥ इति डकारे-क्षेमङ्करः । अणि तु वृद्धौ क्षेमकारः । खो वेति सिद्ध अण्-ग्रहणं हेत्वादिषु टबाधनार्थम्।।१०५॥
मेत्तिभयाभयात्खः ।।१।१०६। एभ्यः कर्मभ्यः परात्कृगः खः स्यात् । मेघङ्करः। ऋतिङ्कर । भयङ्करः । अभयङ्करः ॥ १०६ ॥ मेघर्ति०।–मेघान् करोतीति मेघङ्करः । ऋतिर्गतिः सत्यता वा, ऋति० करोतीति ऋतिङ्करः ॥१०६॥
प्रियवशाद्वदः ।।१।१०७।
आभ्यां कर्मभ्यां पराद्वदः खः स्यात् । प्रियम्वदः । वशम्बदः ॥१०७॥
"वद व्यक्तायांवाचि" प्रियं वदतीति खे ङस्युक्तसमासे मागमेऽनुनासिके च प्रियम्वदः । एवं वशम्वदः ॥१०७॥
द्विषन्तपपरन्तपो ।५।१।१०८। द्विषत्पराम्यां कर्म म्यां परात् ण्यन्यात् तपेः खो ह्रस्वो द्विषतोऽच्च निपात्यते । द्विषन्तपः । परन्तपः ॥१०८॥ द्विषन्तप०-। इदं निपातनसूत्रम्, अलक्षणिकार्यलाभार्थमेव हिं निपात