________________
.. ( २९५ )
त्यात् । सुरां पिबतीति सुरापी । शीधुपिबतीति-शीधुपी।।७५।।
आतो डोऽहा-वा-मः ।।१७६। कर्मणः परादनुपसर्गाह्वावावमार्जादादन्ताद्धातोर्डः स्यात् ।गोदः । अह्वावाम इति किम् । स्वर्गद्वायः। तन्तुवायः धान्यमायः॥७६॥ गां ददाति-गोदः ।ह्व स्पर्धांशब्दयोः-स्वर्ग हयतीति स्वर्गह्वायः। कर्मणोऽण् ५/१।७२ सूत्रादण्सन्ध्यक्षरान्तलक्षणस्याकारस्यकार आयादेशश्च वेंगतन्तु सन्ताने तन्तुनवयतीति-तन्तवायः। मांडक मानशब्दयोःधान्यं मिमीत इति धान्यमायः ।कालविशेषानुक्तः कालत्रयेऽपि प्रत्ययोऽयमिति व्यंग संवरणे वपुर्तिवान्-वपुर्थः इत्यादी भूतेऽपि भवति ॥७॥
समः ख्यः ।।१।७७।
... ..
...
कर्मणः परात् संपूर्वात् ख्यो डः स्यात् । गोसङ्ख्यः ॥७७॥ "ख्य" इति ख्याशब्दस्य पञ्चम्यां रूपम् ख्यास्वरूपं च ‘ख्यांक प्रकथने" इति ख्याधातोः । “चक्षिक व्यक्तायां वाचि” इति 'चक्ष्' धातोरशिति प्रत्यये विषये "चक्षो वाचि०" ।४।४।४। इति इति ख्यादेशस्य च । अत्र च "स्वं रूपं शब्दस्याशब्दसंज्ञा" इति न्यायेनोभयोरपि संग्रहः । गां संख्याति संचष्टे वा-गोसंख्यः पूर्वेण सिद्ध उपसर्गाथं वचनम् ॥७७।।
दश्चाङः ।।१७।
कर्मणः परादाङ्पूर्वात् दागः ख्यश्च डः स्यात् । दायादः । स्त्र्याख्यः ॥७॥ "डुदांग्क् दाने” इति दाधातोः ग्रहणम् चकारेण ख्याधातोरनुकर्षः । भावाकोत्रि दायः दायमादत्त दायादः । स्त्रियमाचष्टे स्त्र्याख्यः ।