________________
( २६७ )
. ऽवश्यमो लुक् ।३।२।१३८। सूत्रात् मकारलोपे च सिद्धम् । पक्षे औत्सर्मिकः तव्यप्रत्ययः ॥१६॥
ऋवर्णव्यञ्जनान्ताद् घ्यण् ।५।१।१७। ऋवर्णान्तात् व्यञ्जनान्ताच्च धातोय॑ण् स्यात् । कार्यम्, पाक्यम् ॥१७॥ णकारों वृद्धयर्थः। घकार: ‘क्तेऽनिटश्च० ।४।१।१११ सूत्रे विशेषणार्थः । 'तत्साप्यानाप्यात् ।३।३।२१ सूत्रण ध्यणक्यययतव्यानीयाः पञ्च कृत्यप्रत्ययाः कर्मण्यर्थे भावेऽर्थेच विधीयन्ते । कृधातोः भावकर्मणोरनेन घ्यणि 'नामिनो० ४।३।५१३. सूत्राद् वृद्धौ च कार्यम् । पच्धातोरनेन घ्यणि 'क्तऽनिट० ।४।१।११। सूत्राद् चकारस्य ककारे 'णिति० ।४।३।५० सूत्राद् उपान्त्य वृद्धौ च पाक्यम् ॥१७॥
पाणिसमवायाभ्यां सृजः ।।१।१८। आभ्यां परात् सृजेय॑ण् स्यात् । पाणिसा, समवसर्या रज्जुः ॥१८॥
ऋदुपान्त्यक्पोऽपवाद: पाणिभ्यां सृज्यते सा पाणिसर्या रज्जुः। समवसृज्यते सा समवसर्या रज्जुः। समव इति समुदायपरिग्रहार्थं द्विवचनम् ॥१८॥ ....
उवर्णादावश्यके ।।१।१६॥ अवश्यम्भावे द्योत्ये धातोरुवर्णान्तात् ध्यण् स्यात्। लाव्यम् । अवश्यपाव्यम् ॥१६॥ कवश्यस्य भावोऽवश्यं भाव इति वा 'योपान्त्याद्गु० ७१।७२ सूत्राद