________________
.( २६३. )
गुरुते, अनूषितो गुरुस्तैः । अनुजातास्तां ते, अनुजाता सा त।' आरूढोऽश्वं स: । आरुढोऽश्वस्तैः । अनजीर्णस्तां ते, अनजीर्णा सातैः । विभक्ता स्वं ते, विभक्तं स्वं तैः ॥६॥ ... '
क्तप्रत्ययस्य भावकर्मणोरेव विधानादेभ्यः कर्तरि इष्टस्य तस्याप्राप्तेः : विधानार्थमिदम् । 'श्लिषंच आलिङ्गने' आश्लिष्यति स्म कर्तरि क्ते आश्लिष्ट इति । पक्ष कर्मणि आश्लिष्टा कान्ता चैत्रण । भावे तु आश्लिष्टं चैत्रेणं इत्यपि भवति । शीङ्क स्वप्ने अतिशेते स्मेति कर्तरि अतिशयितो गुरु शिष्यः, कर्मणि अतिशयितो गुरुः शिष्यः 'न 'डीङ ।४।३।२। सूत्राकित्त्वप्रति धाद् गुणः । उपतिष्ठते स्मेति कर्तरि-उपस्थितो गुरु शिष्यः ।कर्मणि उपस्थितो गुरुः शिष्य । अन्न 'दोसोमा० ।४।१।११। सूत्रादाकारस्येकारः। आसिक् उपवैशने इतिआस्धातीः उपास्ते स्मेति कर्तरि उपासितो गुरु शिष्यः । कर्मणि उपासितो गुरुस्तैः। तैरित्यस्य स्थाने तेनेति समीचीनं प्रतिभाति । अनुवसति स्मेति कर्तरि अनूषिता गुरुते । कर्मणि अभूषितों गुरुस्तेः । अन 'यजादिवचेः किति'।४।१७६। सूत्रात् वृत् उकार:, 'क्ष धवसस्तेषाम् ।४।४।४३॥ सूत्रादिट, घस्वसः ।२।३।३६। , सूत्रात् सस्य षत्वम् । अनुजायन्ते स्मेति कर्तरि क्त 'आः खनि-सनि-जनः ।४।२।६०। सूत्रादात्त्वे अनुजातास्तांते । कर्मणि अनुजाता सातैः । रुहं जन्मनि' आरोहति स्मेति कर्तरिक्त आरुढोऽश्वं भवान । कर्मणि आरूढोऽश्वस्तैः । अत्र हस्य ढः, तस्य घः, घस्य ढः, पूर्बढलोपो दीर्घश्च । 'ज़ षच जरसि' अनुजीर्यन्ति स्मेति कर्तरिक्त ऋवर्ण,यू० ।४।४।५७। सूत्रादिट्प्रतिषेधे 'ऋल्वादे० ।४।२।६८। सूत्रात् क्तस्य ने, इरादेशे दीर्वं च अनुजीवास्तां ते । अनुप्राप्य जीर्णा इत्यर्थः । कर्मणि अनुजीर्णा सा तैः। अनुपूर्वको ज़, प्राप्त्युपसर्जने जरणे वर्तते, जनिस्तु जननोपसर्जनायां प्राप्ताविति भेदः । भजी सेवायाम् विभजन्ति स्मेति कर्तरि विभक्ताः स्वं ते । कर्मणि विभक्त स्वं तैः । स्वं धनम् । अकर्मका अपि धातवः उपसर्गसम्बन्धात् सकर्मका भवन्ति इति शीडादिग्रहणम्, अन्यथाऽ कर्मकत्वात् 'गत्यर्थाकर्मक० ।५।१।११। सूत्रेणैव सिद्धम् । श्लिषभजी केवलावपिसक मको । फलसमानाधिकरणव्यापारवाचकत्वमकर्मकत्वम्, फलव्यधिकरण व्यापारवाचकत्वं सकर्मकत्वम् । यत्र फलव्यापारौ पृथक्, पृथक् तिष्ठतः सः धातुः सकर्मकः, यथा भधातो फलमात्मधारणं व्यापारश्च तदनुकूलो यत्नः उभावेकत्रैव कर्तरि तिष्ठतः देवदत्तो भवतीति । पचधातोः फलं
hiTV
THHHHHHU