________________
(
)
तिनिर्देशाद् यङ्लुपि न भवति मर्मति ॥ ४२ ॥
२०
क्यो नवा | ३ | ३ |४३|
क्यन्तात्कर्तयत्मनेपदं वा स्यात् । निद्रायति, निद्रायते ॥ ४३ ॥ stateतादिभ्यः षत् | ३ | ४ | ३० | सूत्रेण क्यषु ||४३||
द्युद्भ्योऽद्य न्याम् | ३ | ३ | ४४ ॥
द्युतादिभ्योऽद्यतनीविषये कर्तरर्रात्मनेपदं वा स्यात् । व्यद्युतत् । व्यद्योतिष्ट । अरुचत् । अरोचिष्ट । अद्यतन्यामिति किम् ? द्योतते ॥४४॥
बहुवचनं द्युतादिगणप्रतिपत्त्यर्थम् । प्राप्तविभाषेयम् । द्युति, रुचि, घुटि, रुटि, लुटि, लुठि, श्विताङ्, ञिमिदाङ्, निविदाङ्, ञिष्विदाङ्, शुभ, क्षुभि, भि, तुभि, स्रम्भूङ्, भ्रः शृङ्, स्रं सूङ्, ध्वंसूङ्, नृतूङ, स्यन्दौङ्, वृधूङ् शृधूङ् कृपौ इति द्युतादिगणः ||४४ ||
वृद्धयः स्यसनोः | ३ | ३ | ४५ ।
वृदादेः पञ्चतः स्यादौ प्रत्यये सनि च विषये कर्तर्यात्मनेपदं वा स्यात् । वर्त्स्यति । वर्तिष्यते । दिवृत्सति । विवर्तिषते । स्यंसनोरिति किम् ? वर्तते ॥४५॥
बहुवचनं पूर्ववद् गणार्थम् । वृदादिः द्युतादिगणान्तर्गतान्तिमञ्चधातवः । वर्त्स्यति, वर्तिष्यते-- 'वृचः |४| ४ | ५५ | इति निषेधादिङभाव: आत्मनेपदे तु भवत्येवेट् । विवृत्सति - " उपान्त्ये” ।४।३।३४। इत्यनिट् सन् द्वित् । इयमपि प्राप्त विभाषा ॥४५॥