________________
( २५२ )
-
जिरष्णमोर्वा ।४।४।१०६। औ ख्यणि लभः स्वरात्परो न अन्तो वा स्यात् । अलम्भि। लम्भलम्भम्, लाभलाभम् ॥१०६॥
लम्भलम्भम्, लाभलाभमिति–'रव्णम् चामीक्ष्ण्ये ।५।४।४८ सूत्रात् रणम् । नान्ताभावपक्षे अकारोपान्त्यवात् 'ञ्णिति ।४।३।५०। सूत्रेण वृद्धिः ॥१०६॥
उपसर्गात खल्योश्च ।४।४।१०७r उपसगाल्लभः स्वरात्परः खल्धजोजिरव्णमोश्च परयो अन्तः स्यात् । दुष्प्रलम्भम्, प्रलम्भः प्रालम्भि, प्रलम्भंप्रलम्भम् । उपसर्गादिति किम् ? लाभः ॥१०७॥ . दुःखेन प्रलभ्यते-दुःष्प्रलम्भम्, 'दुःस्वीषतः० ।५।३।१३८. सूत्रेण खल् । भिरष्णमोनित्यार्थमुपसर्गादेव खल्यत्रोरिति नियमाथं च वचनम् । लभः उपसर्गात् खल्यञोरेवेति विपरीतनियमस्तू 'शप उपलम्भने ।३।३।३५॥इति शापकात् न भवति ॥१०७॥
सुदुW.।४।४।१०८।
आभ्यां समस्तव्यस्ताभ्यां उपसर्गात्पराभ्यां परस्य लभः स्वरात्परः खल्बोर्नोऽन्तः स्यात् । अतिसुलम्भम्, अतिदुर्लम्भम्, अतिसुलम्भः । अयिदुर्लम्भः, अतिसुदुर्लम्भम्। अतिसुदुर्लम्भः । उपसर्गादित्येव सुलभम् ॥१०७॥ अतिसुलभमतिदुर्लभमित्यतेः पूजातिक्रमयोरनुपसर्गत्वात्, उपसर्गादेवसुदुर्थः इति नियमार्थं वचनम्, बहुवचनं व्यस्तसमस्त परिग्रहार्थम् दुःसंग्रहार्थं च । व्यस्ताभ्याम् एकैकाभ्याम् अतिशयेन सुखेन लभ्यते= अतिस