________________
. ( २५१ )
रभेः स्वरात्परः परीक्षाशवर्जे स्वरादौ प्रत्यये न अन्तः स्यात् । आरम्भः । अरोक्षाशवीति किम् ? आरेभे । आरभते ॥१०२॥ रशि राभस्ये ॥१०॥
लभः ।४।४।१०३॥ लभः स्वरात्परः परोक्षाशव्वर्जे स्वरादौ प्रत्यये न अन्तः स्यात् । लम्भकः ॥१०३॥ योगविभाग उत्तरार्थः । लभेः परस्मैपदस्याप्यभिधानाल्लभन्ती स्त्री इति केचिदाहुः ॥१०॥
आङो यि ।४।४।१०४॥ आङः परस्य लभः स्वरात्परो यादौ प्रत्यये न अन्तः स्यात् । आलम्भ्या गौः । यीति किम् ? आलब्धाः ॥१०॥ डुलभिष् प्राप्तौ, आलभ्यते इति आलभ्या, 'शकितकि० ।५।१।२९। सूत्राद् यः ॥१०४॥
उपास्तुतौ ।४।४।१०। उपात्परस्य लभः स्वरात्परो यादौ प्रत्यये स्तुतौ गम्यायां न् अन्तः स्यात् । उपलम्भ्या विद्या । स्तुताविति किम् ? उपलभ्या वार्ता ॥१०॥ उपलभ्या विद्या-ज्ञायते विद्या इत्यर्थः, 'शकितकि० ।५।१।२९। सूत्राद् यप्रत्ययः १०५॥