________________
.( २५३ )
म्भम् । अतिशयेन दुःखेन लभ्यते-अतिदुर्लम्भम, अत्र दुःखातिशयस्यातिशयो ज्ञातव्यः, अतिमहादुष्प्रापमित्यर्थः, 'दुःस्वीषत.,५।३।१३६ सूत्रात् खल्। अतिसुदुर्लम्भमिति खलन्तसमस्तस्योदाहरणम्, अतिसुदुर्लम्भ इति घनन्तसमस्तस्योदाहरणम् । अत्र समस्तग्रहणेन विपर्यस्तावपि, दुःसु' इत्येवं गृह्यते । सुलभमिति-पूजार्थत्वात् 'सु' इत्यस्य धातोः० ।३।१।१। सूत्रादुपसगत्वाभावः ।।१०८॥
नशो धुटि ।४।४।१०६। नशेः स्वरात्परो धुडादौ प्रत्यये न अन्तः स्यात् । नंष्टा । धुटीति किम् ? नशिता ॥१०॥ नशौच अदर्शने दिवादिः ॥१०॥
मस्जेः सः ।४।४।११०॥ मस्जेः स्वरात्परस्य संस्य धुडादौ प्रत्यये न अन्तः स्यात् । मकृत्वा ॥११०॥ आदेशकरणं नलोपार्थमन्यथा 'संयोगस्यादौ० ।२।१८८। सूत्रेण स्लुकि कृतेऽपि 'नो व्यञ्जनस्या० ।४।२।४५। सूत्रादुपान्त्यलोपे कर्तव्ये स्लुक् असन् भवतीति नान्तलोपो न प्राप्नुयात्, उपान्त्यस्याभावात् । मङ क्त्वेत्यत्र 'चजः कगम् ।२।१।८६। सूत्रात् जस्य गकारः, 'अघोषे प्रथमो० ।१।३।५०। 'सूत्रात् गकारस्य ककारः ॥११०॥
अः सजिशोऽकिति ।४।४।१११।
अनयोः स्वरात्षरो धुडादौ प्रत्यये अदन्तः स्यात्, न तु किति । स्रष्टा, द्रष्टुम् । अकितीति किम् ? सृष्टः ॥१११॥