________________
( २४६ )
वस्करं कुक्कुटो विक्षिपतीत्यर्थः । अपस्किरते आश्रयार्थी श्वेति-विलिख्य भस्म विक्षिपतीत्यर्थः ॥१५॥
वौ विकिरो वां ४।४।६६॥ पक्षिणि वाच्ये विकिरतेः स्सड् आदिः स्यात् । विष्किरः, विकिरो वा पक्षी ॥६६॥
विष्किरतीति विष्किरः पक्षिविशेषः, विकिरोऽपि स एव । अन्ये तु पक्षिणोऽन्यत्र विकिरशब्दस्यापि प्रयोगो नास्तीत्याहुः ॥६६॥
प्रात्तम्पतेर्गवि ।४।४।।
प्रात्तम्पतेर्गवि करि स्सडादिः स्यात् प्रस्तुम्पति गौः। गवीति प्रतुम्पति तरुः ॥९॥
तुम्प हिंसायाम् । प्रस्तुम्पति गौः-हिनस्तीत्यर्थः ॥६७।।
उदितः स्वरान्नोऽन्तः ।४।४।।
उदितः धातोः स्वरात्परो न अन्तः स्यात् । नन्दति, कुण्डा ॥६॥
टुनदु समृद्धौ इत्यस्मात् नन्दति । नोन्तः उपदेशावस्थायामेव भवति तेन कुण्डनं=कुण्डा' इत्यत्र ‘क्त टो गुरोर्व्यञ्जनात्' ।५।३।१०६। सूत्रादप्रत्ययः सिद्धः, तत्र गुरूमतो धातोर्भणनात् ॥६८।।
मृचादितृफदृफगुफशुभोभः शे ।४।४।।