________________
( २४८ )
मद्रका लुनन्ति । लवन इति किम् ? उपकिरति पुष्यम् ॥९३॥ किर् इति इनिर्देशः झ्यादिनिवृत्यर्थः । उपस्कोर्य मद्रकाः लुनन्तिकृत् विशेष, विक्षिप्य लुनन्तीत्यर्थः ॥६३॥
नतेश्च वधे ।४।४६४॥ भवेस्पाच्च किरतेहिसायां विषयेऽर्थे स्सडादिः स्यात् । प्रतिस्कोर्षमस्पस्कीर्णन वाहते वृषल भूयात् । प्रतिचस्करे नखैः । बष इति किम् ? प्रतिकोणं बीजम् ॥ १४ ॥ प्रतिस्कीर्णम्, उपस्कीणं वा ह ते वृषल भूयात् हे वृषल ते हिंसानुबन्धी विक्षेपो भूयादित्यर्थः । प्रतिस्करर्ण प्रतिस्कीर्णम्, ‘क्लीबे क्तः ।।३।१२३॥ सूत्रात् क्तः । प्रतिचस्करे नखः-हत इत्यर्थः । प्रतिकोणं बीजम्-विक्षिप्तमित्यर्थः ॥१४॥
अपाच्चतुष्पात्पक्षिशु निहृष्टान्नाश्रयाथें ।४।४६५॥ अपात्किरतेः चतुष्पदि पक्षिणि शुकि च कर्तरि यथासंख्यं हृष्टे, अन्नाथन आश्रयाथिनि स्सडादिः स्यात् । अपस्किरते गौहष्टः, कुक्कुटो भक्ष्यार्थी, आश्रयार्थी ग श्वा ॥१५॥
क्त्वारः पादा यस्य स चतुष्पात, 'सुसंख्यात् ७।३।५०। सूत्रेण समासान्तपादाब्दस्य 'पाद' आदेशः । अपस्किरते गौह ष्टः-बलीवर्दः हर्षाद् विलिख्य तटं विक्षिपतीत्यर्थः । हृषच तुष्टी, हर्षणं क्तिः, हृष्टिरस्यास्तीति 'अभ्रादिभ्यः । ७।२।४६ । सूत्रादप्रत्ययः । 'अवर्णवर्णस्य ।७।४।६। सूत्रादिकारस्य लुक् । यदि क्तः स्यात्तदा तु इट् स्यात्, हृष इत्यपि तुष्ट्यर्थो वा धातूनामनेकार्थत्वात् । अपस्किरते कुक्कुटो भक्ष्यार्थी-भक्ष्यभयतीत्येवं शीलः 'अजातेः शीले ५।१।१५४। सूत्रात् णिन्, विलिख्या