________________
( २४६ )
द्वयापेक्षं द्विवचनम्, तेन स्वसहचरितस्य ध्वमो ग्रहणात् ह्यस्तनीध्वमि न भवति । सूत्रे वचनभेदो यथासंख्यनिवृत्त्यर्थः ॥८॥
रुत्पञ्चकात् शिदयः ।४।४।८।
रुदादेः पञ्चतः परस्य व्यञ्जनादेः शितोऽयादेरादिरिट स्यात् ।
रोदिषि स्वपिषि, प्राणिति । श्वसिति । जक्षिति । अयिति किम् ? रुद्यात् । शित इति किम् ? रोत्स्यति । स्वप्स्यति ॥८॥ रुदिः, स्वपिः, अनिः, श्वसिः, जक्षि इति रुदादिपञ्चकम् ॥८॥
-
--
दिस्योरिट् ।४।४।८६ रुत्पञ्चकात् दिस्योः शितोरादिरीट स्यात् । अरोदोत्, अरोवीः । ॥६॥ दिसाहचर्यात्सिः ह्यस्तन्या एव तेन रोदिषीत्यत्र ईट् न भवति ।।८।। ..
अदश्चाट् ।४।४।। अत्ते रुत्पञ्चकाच्च दिस्योः शितोरादिरीट् स्यात् । आदत्, अरोदत्, अरोदः ॥१०॥ अदंक भक्षणे अदादिः ॥६०॥
संपरेः कृगः स्सट् ।४।४।६१॥ आभ्यां परस्य कृगः आदिः स्सत् स्यात् । संस्करोति कन्याम, परिष्करोति ॥६॥